सिराच्
६:१ मित्रस्य स्थाने मा शत्रुः भव; यतः [तेन] त्वं करिष्यसि
दुर्नाम, लज्जा, निन्दां च उत्तराधिकारं प्राप्नुयात्, तथैव पापी यः
द्विगुणजिह्वा अस्ति।
6:2 स्वहृदयस्य परामर्शेन आत्मनः स्तुतिं मा कुरु; यत् तव आत्मा भवतु
न विदीर्णः वृषभ इव [एकः विचलितः।]
6:3 त्वं पत्राणि खादसि, फलं नष्टं करिष्यसि, आत्मानं च क
शुष्कवृक्षः ।
6:4 दुष्टात्मा यस्य अस्ति तस्य नाशं करिष्यति, तं च करिष्यति
शत्रून् अवमाननं कृत्वा हसति स्म।
6:5 मधुरभाषा मित्राणि बहु करिष्यति, सुभाषिणी जिह्वा च करिष्यति
दयालु अभिवादनं वर्धयन्तु।
6:6 बहूनां सह शान्तिं कुरुत तथापि एकः एव परामर्शदाता क
सहस्रं।
6:7 यदि त्वं मित्रं प्राप्तुं इच्छसि तर्हि प्रथमं तं परीक्ष्य मा त्वरितम्
तस्य श्रेयः ददाति।
6:8 कश्चित् हि स्वस्य निमित्तं मित्रं भवति, न च स्थास्यति
तव क्लेशस्य दिवसः।
६:९ अस्ति च मित्रम्, यः वैरं प्रति परिणमन् विवादः च करिष्यति
तव निन्दां आविष्करो।
6:10 पुनः कश्चन मित्रः मेजस्य सहचरः अस्ति, न च अन्तः भविष्यति
तव क्लेशदिनम्।
6:11 किन्तु भवतः समृद्धौ सः भवतः इव भविष्यति, भवतः विषये साहसी भविष्यति
सेवकाः ।
6:12 यदि त्वं नीचः भवसि तर्हि सः भवतः विरुद्धं भविष्यति, निगूहति च
तव मुखात् ।
6:13 शत्रुभ्यः पृथक् भूत्वा मित्राणां सावधानतां कुरु।
6:14 विश्वासी मित्रं दृढं रक्षणं भवति, यः च तादृशं प्राप्तवान्
एकः निधिं प्राप्तवान्।
6:15 न किमपि प्रतिकूलं श्रद्धा मित्रं तस्य श्रेष्ठता च
अमूल्यम् ।
6:16 विश्वासी मित्रं जीवनस्य औषधम्; ये च भगवतः भयभीताः
तं प्राप्स्यति।
6:17 यः भगवतः भयभीतः सः तस्य मैत्रीं सम्यक् निर्देशयिष्यति यथा सः यथा वर्तते।
तस्य प्रतिवेशिनः अपि तथैव भविष्यति।
6:18 पुत्र, यौवनात् उपदेशं सङ्गृह्य, एवं त्वं प्रज्ञां प्राप्स्यसि
यावत् तव जरा।
6:19 तस्याः समीपं कृष्यमाणा इव तस्याः समीपं आगत्य तस्याः हितं प्रतीक्षस्व
फलानि, यतः त्वं तस्याः विषये बहु परिश्रमं न करिष्यसि, किन्तु त्वं
तस्याः फलानि शीघ्रमेव खादिष्यति।
६ - २० - सा अविद्वान् अतीव अप्रियः यः बहिः
अवगमनं तया सह न तिष्ठति।
6:21 सा तस्य उपरि परीक्षाशिला इव महान् शयनं करिष्यति; स च तां क्षिपयिष्यति
तस्मात् एरे दीर्घः भवेत्।
6:22 प्रज्ञा हि तस्याः नाम्ना अस्ति, सा बहुभ्यः न प्रकटिता।
6:23 श्रोतुं पुत्र मम उपदेशं गृहाण मा मम उपदेशं निराकुरु।
6:24 तस्याः पादौ तस्याः बेडौ, कण्ठं च तस्याः शृङ्खलायां स्थापयतु।
6:25 स्कन्धं प्रणमय तां सोढुं मा तस्याः बन्धनैः शोचस्व।
6:26 तस्याः समीपं सर्वात्मना आगत्य सर्वैः सह तस्याः मार्गं पालय
शक्ति।
6:27 अन्वेष्य अन्वेष्यताम्, तदा सा भवतः ज्ञाता भविष्यति, यदा च त्वं
गृहीतवान् तां मा गच्छतु।
6:28 यतः अन्ते त्वं तस्याः विश्रामं प्राप्स्यसि, तत् च परिवर्तयिष्यसि
तव आनन्दः।
6:29 तदा तस्याः बेडयः भवतः कृते दृढं रक्षणं भविष्यन्ति, तस्याः शृङ्खलाः च क
वैभवस्य वस्त्रम् ।
6:30 तस्याः उपरि हिवर्णस्य अलङ्कारः अस्ति, तस्याः पट्टिकाः बैंगनी फीताः सन्ति।
6:31 त्वं तां मानवस्त्रवत् धारयसि, तव परितः स्थापयिष्यसि
आनन्दस्य मुकुट इव ।
6:32 पुत्र यदि इच्छसि तर्हि उपदिष्टः भविष्यसि यदि च त्वं प्रयोजसि
मनः, त्वं विवेकी भविष्यसि।
6:33 यदि त्वं श्रोतुं प्रीतिमसि तर्हि त्वं बोधं प्राप्स्यसि, यदि च त्वं नमसि
तव कर्ण, त्वं बुद्धिमान् भविष्यसि,
6:34 वृद्धानां बहुषु तिष्ठतु; यस्मै च बुद्धिमान् लसस्व।
6:35 प्रत्येकं ईश्वरीयं प्रवचनं श्रोतुं इच्छुकाः भव; मा च दृष्टान्ताः
अवगत्य त्वां पलायते।
6:36 यदि च त्वं कञ्चन बुद्धिमान् पुरुषं पश्यसि तर्हि त्वां तस्य समीपं प्रविश्य
तव पादः तस्य द्वारस्य सोपानं धारयतु।
6:37 तव मनः भगवतः नियमेषु भवन्तु, नित्यं च ध्यायन्तु
आज्ञासु सः तव हृदयं स्थापयति, त्वां च दास्यति
प्रज्ञा तव स्वकीयेषु कामना।