सिराच्
४:१ पुत्र, दरिद्राणां जीवनयापनं मा वञ्चय, आवश्यकतावशात् चक्षुः मा कुरु
दीर्घकालं प्रतीक्षितुं ।
४:२ क्षुधार्तं आत्मानं दुःखितं मा कुरु; न च तस्य पुरुषं प्रचोदयतु
क्लेश।
4:3 व्यथितहृदयस्य अधिकं क्लेशं मा योजयतु; न दातुं च स्थगयति
यः आवश्यकतावशात् अस्ति।
4:4 पीडितानां याचनां मा तिरस्कुर्वन्तु; न च मुखं निवर्तय
दरिद्रात् ।
4:5 आवश्यकतावशात् तव नेत्रं मा निवर्तय, तस्मै किमपि अवसरं मा ददातु
त्वां शापयतु : १.
४:६ यदि हि त्वां स्वात्मनः कटुतायां शापं करोति तर्हि तस्य प्रार्थना भविष्यति
श्रुतवान् यः तं कृतवान्।
4:7 सङ्घप्रेमं प्राप्य महतां शिरः प्रणमय
नरः।
४:८ दरिद्रस्य कर्णं प्रणमयित्वा तस्मै क
मित्रवतः उत्तरं मृदुतया।
4:9 यः अपराधं प्राप्नोति सः अत्याचारिणः हस्तात् मोचय; तथा भव
न मन्दहृदयः यदा त्वं न्याये उपविशसि।
4:10 अनाथानां कृते पिता इव भव, तेषां भर्तुः स्थाने च भवतु
माता: तथा त्वं परमात्मनः पुत्रः इव भविष्यसि, सः च प्रेम करिष्यति
त्वां मातुः अपेक्षया अधिकं।
4:11 प्रज्ञा स्वसन्ततिं उन्नयति, तां अन्वेषकान् च धारयति।
4:12 यः तस्याः प्रेम करोति सः जीवनं प्रेम करोति; ये च तां प्राक् याचन्ते ते स्युः।”
आनन्देन पूरितः।
4:13 यः तां धारयति सः महिमां प्राप्स्यति; यत्र च सा
प्रविशति, भगवान् आशीर्वादं दास्यति।
4:14 ये तस्याः सेवकाः पवित्रस्य सेवां करिष्यन्ति, ये च प्रेम्णा भवन्ति
तां प्रभुः प्रेम करोति।
4:15 यः कश्चित् तस्याः श्रवणं करोति सः राष्ट्राणां न्यायं करिष्यति
तस्याः कृते सुरक्षिततया निवसति।
4:16 यदि कश्चित् तस्याः समीपं समर्पयति तर्हि सः तस्याः उत्तराधिकारं प्राप्स्यति; तस्य च
जननी तां स्वामित्वे धारयिष्यति।
4:17 यतः प्रथमं सा तस्य सह कुटिलमार्गेण गमिष्यति, भयं च आनयिष्यति
तम् भयभीतः, अनुशासनेन च पीडय, यावत् सा न शक्नोति
तस्य आत्मानं विश्वसितु, तस्याः नियमैः च तं परीक्ष्यताम्।
4:18 तदा सा तस्य समीपं ऋजुमार्गं प्रत्यागत्य तं सान्त्वयिष्यति,...
तस्मै तस्याः रहस्यं दर्शयतु।
४:१९ किन्तु यदि सः भ्रष्टः भवति तर्हि सा तं त्यक्त्वा स्वस्य हस्ते समर्पयिष्यति
नाश।
४:२० अवसरं पश्यन्तु, दुष्टात् सावधानाः भवन्तु; मा लज्जा च यदा तत्
तव आत्मनः विषये अस्ति।
4:21 यतः पापं जनयति लज्जा अस्ति; लज्जा च अस्ति या
महिमा अनुग्रहः च।
4:22 न कश्चित् तव आत्मानं प्रति स्वीकुरु, न च कस्यचित् आदरः
त्वां पतनं कुरु ।
4:23 यदा च शुभं कर्तुं निमित्तं भवति तदा न वक्तुं निवर्तयतु, निगूढं च
न तव प्रज्ञा तस्याः सौन्दर्ये।
4:24 वाक्येन हि प्रज्ञा ज्ञास्यति, विद्या च वचनेन
जिह्वा।
४:२५ कथमपि सत्यस्य विरुद्धं न वदतु; किन्तु तव दोषेण लज्जितः भव
अज्ञानम् ।
4:26 पापं स्वीकुर्वन् मा लज्जस्व; बलं च न क्रमः
नदी।
4:27 मूर्खस्य मनुष्यस्य अधीनतां मा कुरु; न च स्वीकुर्वन्ति
पराक्रमिणः व्यक्तिः ।
४:२८ सत्यं मृत्युपर्यन्तं यतस्व, भगवतः भवतः कृते युद्धं करिष्यति।
4:29 जिह्वायां मा त्वरितम्, कर्मसु च शिथिलं विक्षिप्तं च मा कुरु।
4:30 मा गृहे सिंह इव भव, न च भृत्येषु उन्मत्तः।
4:31 मा तव हस्तः ग्रहणार्थं प्रसारितः भवतु, यदा त्वं निमीलितः
स्कन्धं प्रतिददाति।