सिराच्
3:1 हे बालकाः पितरं मां शृणुत, ततः परं कुरु यथा युष्माकं अभयम्।
3:2 यतः प्रभुः पितरं बालकानां उपरि गौरवं दत्तवान्, अपि च
पुत्रेषु मातुः अधिकारं पुष्टिं कृतवान्।
3:3 यः पितुः आदरं करोति सः स्वपापस्य प्रायश्चित्तं करोति।
3:4 यः मातरं आदरयति सः निधिसञ्चयः इव भवति।
3:5 यः पितुः आदरं करोति सः स्वसन्ततिषु आनन्दं प्राप्स्यति; कदा च
सः प्रार्थनां करोति, सः श्रूयते।
3:6 यः स्वपितुः आदरं करोति सः दीर्घायुषः भविष्यति; स च यः
भगवतः आज्ञाकारी तस्य मातुः सान्त्वना भविष्यति।
3:7 यः भगवतः भयं करोति सः स्वपितुः आदरं करिष्यति, सेवां च करिष्यति
मातापितृभ्यः स्वामिभ्यः इव।
3:8 वचनेन कर्मणा च पितरं मातरं च आदरं कुरु यथा आशीर्वादः भवेत्
तेभ्यः त्वां आगच्छतु।
3:9 यतः पितुः आशीर्वादः बालकानां गृहाणि स्थापयति; किन्तु
मातुः शापः आधाराणि उत्पाटयति।
3:10 पितुः अपमानं मा भूत्; तव पितुः अपमानं हि
न तव महिमा।
3:11 यतः मनुष्यस्य महिमा पितुः गौरवात् भवति; एकः माता च
अपमानः बालकानां निन्दनम् अस्ति।
3:12 पुत्र, पितुः वयसि साहाय्यं कुरु, यावत् सः तावत्कालं यावत् दुःखं मा कुरु
जीवति ।
3:13 यदि च तस्य बोधः क्षीणः भवति तर्हि तस्य प्रति धैर्यं धारयन्तु; तं च अवहेलयन्तु
न तु यदा त्वं पूर्णबलेन असि।
३:१४ हि तव पितुः उपशमनं न विस्मरिष्यते, तस्य स्थाने च
पापं तव निर्माणार्थं योजितं भविष्यति।
3:15 तव दुःखदिने तत् स्मर्यते; तव पापानि अपि
द्रवति, यथा हिमः सुन्दरे उष्णवायुषु।
3:16 यः पितरं त्यजति सः निन्दक इव अस्ति; यः च क्रुद्धः भवति
तस्य माता शापिता अस्ति: ईश्वरस्य।
3:17 पुत्र, विनयेन स्वव्यापारं गच्छ; तथा त्वं प्रियः भविष्यसि
यः अनुमोदितः।
3:18 यथा यथा महत्तरः भवसि तथा तथा विनयशीलः भवसि, त्वं च प्राप्स्यसि
भगवतः पुरतः अनुग्रहः।
3:19 बहवः उच्चस्थानेषु प्रसिद्धाः च सन्ति, किन्तु रहस्यानि प्रकाशितानि सन्ति
मृदुः ।
३:२० यतः भगवतः शक्तिः महती अस्ति, सः नीचानां च सम्मानितः भवति।
3:21 भवतः कृते अतिकठिनानि वस्तूनि मा अन्वेष्टुम्, मा अन्वेष्टुम्
तव बलात् उपरि ये वस्तूनि सन्ति।
३:२२ यत् तु त्वया आज्ञापितं तत् आदरपूर्वकं चिन्तय, यतः अस्ति
न भवतः चक्षुषा अन्तः विद्यमानं वस्तूनि द्रष्टुं प्रयोजनम्
रहस्य।
3:23 अनावश्यकविषयेषु कौतुकं मा कुरुत, यतः अधिकानि वस्तूनि दर्शितानि सन्ति
त्वां अपेक्षया मनुष्याः अवगच्छन्ति।
3:24 बहवो हि स्वव्यर्थमतेन वञ्चिताः भवन्ति; दुष्टशङ्का च
तेषां न्यायं पातितवान्।
3:25 नेत्रहीनं त्वं प्रकाशस्य अभावं करिष्यसि, अतः ज्ञानं मा वद
यत् त्वया न कृतम्।
३:२६ हठी हृदयं अन्ते दुष्टं भविष्यति; यः च संकटं प्रेम करोति
तत्र विनश्यति।
3:27 हठी हृदयं दुःखैः भारितम् भविष्यति; दुष्टः च करिष्यति
पापस्य उपरि पापस्य राशौ।
३ -२८ अभिमानिनां दण्डे न उपायः विद्यते; पादपस्य कृते
तस्मिन् दुष्टता मूलं कृतवान्।
३:२९ विवेकिनां हृदयं दृष्टान्तं अवगमिष्यति; सावधानकर्णं च
इति पण्डितस्य कामः ।
३:३० जलं ज्वलन्तं अग्निं निवारयिष्यति; भिक्षा च पापस्य प्रायश्चित्तं करोति।
3:31 यः च सत्परिवर्तनं प्रदाति सः आगमिष्यमाणस्य विषये मनसि करोति
इतः परं; यदा पतति तदा सः वासस्थानं प्राप्स्यति।