सिराच्
२:१ पुत्र, यदि त्वं भगवतः सेवां कर्तुं आगच्छसि तर्हि तव आत्मानं प्रलोभनार्थं सज्जीकुरु।
२:२ हृदयं सम्यक् कुरु, नित्यं च सह, मा त्वरय कालान्तरे
क्लेशस्य ।
२:३ तस्मिन् आलम्ब्य मा गच्छ, यथा त्वं वर्धसे
तव अन्तिमः अन्तः।
२:४ यत्किमपि भवतः उपरि आनीयते तत् प्रसन्नं गृहाण, धैर्यं च कुरु यदा
त्वं नीचसम्पत्तौ परिवर्तितः असि।
2:5 अग्नौ हि सुवर्णं परीक्षितं भवति, भट्ट्यां हि ग्राह्यपुरुषाः
व्यसनम् ।
2:6 तस्मिन् विश्वासं कुरु, सः भवतः साहाय्यं करिष्यति; मार्गं सम्यक् क्रमयित्वा विश्वासं कुरु
तस्मिन् ।
2:7 यूयं भगवन्तं भयभीताः, तस्य दयायाः प्रतीक्षां कुर्वन्तु; मा भूत्, मा भूत्।”
पतनम्u200c।
2:8 यूयं भगवन्तं भयभीताः, तस्य विश्वासं कुर्वन्तु; भवतः फलं च न क्षीणं भविष्यति।
2:9 यूयं भगवन्तं भयभीताः भद्रं, अनन्तं आनन्दं दयां च आशां कुर्वन्तु।
2:10 पुरा वंशजान् पश्यन्तु, पश्यन्तु च; कदापि भगवते किमपि विश्वासं कृतवान्,
तथा भ्रमितः आसीत्? किं वा कश्चित् तस्य भयेन स्थित्वा परित्यक्तः? वा
कम् अपि सः कदापि अवहेलितवान्, यः तं आहूतवान्?
2:11 भगवतः हि करुणादयापूर्णः दीर्घसहिष्णुः अतिशयेन च
करुणः पापं क्षमति, दुःखसमये च तारयति।
2:12 धिक् भयभीतहृदयानां, क्षीणहस्तानां, पापिनः च यः द्वौ गच्छति
मार्गाः !
2:13 धिक् मन्दहृदयस्य! यतः सः न विश्वसिति; अतः करिष्यति
सः न रक्षितः स्यात्।
2:14 धिक् युष्मान् ये धैर्यं त्यक्तवन्तः! किं च करिष्यथ यदा प्रभुः
भवतः आगमनं करिष्यति?
2:15 ये भगवतः भयभीताः सन्ति ते तस्य वचनं न अवहेलयिष्यन्ति; ये च प्रेम्णा
सः स्वमार्गान् पालयिष्यति।
2:16 ये भगवतः भयभीताः तस्य प्रीतिकरं हितं अन्वेषयिष्यन्ति।
ये तस् य प्रेम्णः सन्ति ते व्यवस्थायाः पूरिताः भविष्यन्ति।
2:17 ये भगवतः भयभीताः सन्ति ते स्वहृदयं सज्जीकरिष्यन्ति, विनयशीलाः च भविष्यन्ति
तस्य दृष्टौ प्राणाः, २.
2:18 उक्तवान्, वयं भगवतः हस्ते पतिष्यामः, न तु हस्ते
मनुष्याणां यथा हि तस्य महिमा तथा तस्य दया।