सिराच्
१:१ सर्वा प्रज्ञा भगवतः आगच्छति, तस्य समीपे च नित्यं वर्तते।
१:२ समुद्रस्य वालुकाम्, वर्षाबिन्दून्, दिवसान् च को गणयितुं शक्नोति
अनादिकालस्य?
1:3 स्वर्गस्य ऊर्ध्वतां पृथिव्याः विस्तारं च कः ज्ञातुं शक्नोति, तथा च
गहनं, प्रज्ञा च?
1:4 प्रज्ञा सर्वेभ्यः पूर्वं सृष्टा, तस्य च बोधः
शाश्वतात् विवेकः।
1:5 परमेश् वरस् य वचनं प्रज्ञास् यस्रोतः अस्ति; तस्याः मार्गाः च सन्ति
नित्याज्ञाः।
१:६ प्रज्ञामूलं कस्मै प्रकाशितम्? या वा तां ज्ञातवती
बुद्धिमान् उपदेशाः?
१:७ [कस्मै प्रज्ञाज्ञानं प्रकटितम्? यस्य च
तस्याः महत् अनुभवं अवगच्छत्?]
१:८ एकः बुद्धिमान् महतः भयङ्करः अस्ति, भगवता तस्य उपरि उपविष्टः
सिंहासनम् ।
1:9 स तां सृष्ट्वा तां दृष्ट्वा गणयित्वा तस्याः उपरि प्रक्षिप्तवान्
तस्य सर्वाणि कार्याणि।
1:10 सा सर्वमांसेन सह अस्ति तस्य दानम्, सः तां दत्तवान्
ये तं प्रेम कुर्वन्ति।
1:11 भगवतः भयं मानः, महिमा, आनन्दः, मुकुटः च
हर्षयन् ।
1:12 भगवतः भयं हर्षं हृदयं करोति, आनन्दं आनन्दं च ददाति।
दीर्घायुः च ।
1:13 यः भगवतः भयं करोति, तस्य अन्ते तस्य शुभं भविष्यति, सः च
मृत्योः दिने अनुग्रहं प्राप्स्यति।
1:14 भगवतः भयं प्रज्ञायाः आरम्भः, सा च सह सृष्टा
गर्भे निष्ठावान् ।
1:15 सा मनुष्यैः सह शाश्वतं आधारं निर्मितवती, सा च करिष्यति
तेषां बीजं निरन्तरं कुर्वन्तु।
1:16 भगवतः भयं प्रज्ञापूर्णता, तस्याः फलैः मनुष्यान् पूरयति।
1:17 सा तेषां सर्वं गृहं काम्यवस्तूनि, संग्रहणानि च पूरयति
तस्याः वृद्धिः ।
१:१८ भगवतः भयं प्रज्ञामुकुटं शान्तिं सिद्धं च करोति
स्वास्थ्यं प्रफुल्लितुं; उभौ परमेश् वरस् य दानौ स्तः, तत् च वर्धते
तेषां आनन्दः यः तं प्रेम करोति।
1:19 प्रज्ञा कौशलं ज्ञानं च स्थायित्वबोधस्य वर्षति, तथा च
तां धारयन्तः सम्मानार्थं तान् उन्नयति।
१:२० प्रज्ञामूलं भगवतः भयम्, तस्याः शाखाः च सन्ति
दीर्घायुः ।
1:21 भगवतः भयं पापं निष्कासयति यत्र च वर्तते तत्र तत्
क्रोधं निवर्तयति।
१:२२ क्रुद्धः मनुष्यः न्याय्यः न भवितुम् अर्हति; तस्य हि क्रोधस्य प्रकोपः तस्य भविष्यति
विनाशं।
1:23 धैर्यवान् पुरुषः किञ्चित्कालं यावत् विदारयिष्यति, ततः परं आनन्दः उत्पद्यते
तस्मै ।
1:24 सः कालं यावत् वचनं गोपयिष्यति, बहूनां अधरं च वक्ष्यति
तस्य प्रज्ञा।
1:25 ज्ञानस्य दृष्टान्ताः प्रज्ञानिधिषु सन्ति, किन्तु ईश्वरभक्तिः
पापस्य घृणितम् अस्ति।
1:26 यदि त्वं प्रज्ञां इच्छसि तर्हि आज्ञां पालय भगवान् दास्यति
तस्याः त्वां प्रति।
1:27 भगवतः भयं हि प्रज्ञा उपदेशः विश्वासः च
नम्रता तस्य आनन्दः।
1:28 दरिद्रे भगवतः भयं मा अविश्वासं कुरु, मा आगच्छतु
तं द्विहृदयम्।
1:29 मनुष्याणां दृष्टौ पाखण्डी मा भूत्, यत् त्वं तत् सावधानं कुरु
वदति ।
1:30 मा उत्कर्षय, मा भूत् पतित्वा स्वात्मनः अपमानं न आनयसि।
तथा च ईश्वरः तव रहस्यं ज्ञात्वा त्वां मध्ये क्षिपतु
सङ्घः यतः त्वं भगवतः भयं सत्येन न आगतः।
किन्तु तव हृदयं वञ्चनापूर्णम् अस्ति।