सोलोमनस्य गीतम्
८:१ हे यदि त्वं मम भ्राता इव असि, यः मम मातुः स्तनौ चूषितवान्!
यदा त्वां बहिः प्राप्नुयाम् तदा अहं त्वां चुम्बयामि स्म; आम्, अहं न भवितुमर्हति
तिरस्कृतः ।
8:2 अहं त्वां नेष्यामि, मातुः गृहं च आनयिष्यामि, सा इच्छति
instruct me: अहं त्वां रसस्य मसालेदारं मद्यं पिबितुं प्रेरयिष्यामि
मम दाडिमम्।
८:३ तस्य वामहस्तः मम शिरसा अधः स्यात्, तस्य दक्षिणहस्तः आलिंगयेत्
अहम्u200c।
8:4 हे यरुशलेम-कन्याः, युष्मान् आज्ञापयामि यत् यूयं मा प्रेरयन्तु, न जागरन्तु
मम प्रेम, यावत् सः प्रीणति।
8:5 कोऽयं प्रान्तरात् तस्याः उपरि आश्रित्य आगच्छति
स्नेहित? अहं त्वां सेबवृक्षस्य अधः उत्थापितवान्, तत्र तव माता आनयत्
त्वां बहिः आनयत् तत्र सा त्वां जनयति स्म।
8:6 मां तव हृदये मुद्रा इव, तव बाहौ मुद्रा इव स्थापयतु, यतः प्रेम अस्ति
मृत्युवत् बलवान्; ईर्ष्या चिता इव क्रूरः भवति, तस्य अङ्गाराः सन्ति
अग्निनाङ्गारः, यस्य अत्यन्तं तीव्रज्वाला अस्ति।
8:7 बहूनि जलानि प्रेम्णः शमनं कर्तुं न शक्नुवन्ति, न च जलप्लावनानि तं मज्जयितुं शक्नुवन्ति, यदि क
मनुष्यः प्रेम्णा स्वगृहस्य सर्वं द्रव्यं दास्यति स्म, सर्वथा
अवमानित हो।
8:8 अस्माकं किञ्चित् भगिनी अस्ति, तस्याः स्तनौ नास्ति, वयं किं करिष्यामः
अस्माकं भगिनी यस्मिन् दिने तस्याः कृते उक्ता भविष्यति?
8:9 यदि सा भित्तिः स्यात् तर्हि वयं तस्याः उपरि रजतस्य प्रासादं निर्मास्यामः, यदि च सा
द्वारं भवतु, वयं तां देवदारफलकैः परिवेष्टयिष्यामः।
8:10 अहं भित्तिः, मम स्तनौ गोपुरवत्, तदा अहं तस्य दृष्टौ एकवत् आसम्
यत् अनुग्रहं प्राप्तवान्।
8:11 बालहमोने सुलेमानस्य द्राक्षाक्षेत्रम् आसीत्; सः द्राक्षाक्षेत्रं बहिः मुक्तवान्
पालकाः; तस्य फलार्थं प्रत्येकं सहस्रं खण्डं आनेतव्यम् आसीत्
रजतस्य ।
8:12 मम द्राक्षाक्षेत्रं मम पुरतः अस्ति, भवतः सुलेमान, भवतः क
सहस्रं ये च तत्फलं द्वे शतं धारयन्ति।
8:13 त्वं उद्यानेषु निवससि, सहचराः तव वाणीं शृण्वन्ति।
मम श्रवणं कुरु ।
8:14 त्वरस्व प्रिये, त्वं मृग इव भव, कुमार इव वा
मसालानां पर्वतानाम् उपरि।