सोलोमनस्य गीतम्
6:1 क्व गता तव प्रियः, हे स्त्रियाः सुन्दरतम? कुत्र तव
प्रियः पार्श्वे विमुखः? येन वयं त्वया सह तं अन्वेषयामः।
६:२ मम प्रियः स्वोद्यानं गतः, मसालानां शय्यासु, पोषयितुं
उद्यानेषु कुमुदसङ्ग्रहाय च।
6:3 अहं मम प्रियस्य, मम प्रियः मम, सः कुमुदानां मध्ये पोषयति।
6:4 त्वं सुन्दरः असि, हे मम प्रिय, तिर्ज़ा इव, यरुशलेम इव सुन्दरः, घोरः
यथा ध्वजयुक्तं सेना।
6:5 मम कृते नेत्राणि निवर्तय, यतः ते मां जित्वा, तव केशाः इव सन्ति
बकसमूहः यः गिलियदतः प्रकटितः भवति।
6:6 तव दन्ताः मेषसमूहः इव सन्ति ये प्रक्षालनात् उपरि गच्छन्ति
प्रत्येकं द्विजं जनयति, तेषु एकः अपि वन्ध्यः नास्ति।
६:७ दाडिमखण्ड इव तव मन्दिराणि तव कुण्डलेषु सन्ति।
6:8 षट् राज्ञी च चत्वारिंशत् उपपत्नीः कुमार्याः च सन्ति
संख्यां विना।
6:9 मम कपोतः, मम अशुद्धः एकः एव अस्ति; सा एव मातुः एकमात्रः अस्ति, सा
तस्याः विकल्पः अस्ति यः तां नग्नवान्। कन्याः तां दृष्टवन्तः, तथा च
तां आशीर्वादं दत्तवान्; आम्, राज्ञी उपपत्नी च तां स्तुवन्ति स्म।
6:10 का सा प्रभातम् इव पश्यति, चन्द्रवत् सुन्दरी, स्पष्टा इव
सूर्यः, ध्वजैः सह सेना इव घोरः?
6:11 अहं द्रोणिकायाः फलं द्रष्टुं अङ्गुष्ठोद्यानं गतः, तथा च
द्राक्षाफलं प्रफुल्लितं वा, दाडिमानि च अङ्कुरन्ति वा इति द्रष्टुं।
6:12 अथवा कदापि अहं अवगतः आसम्, मम आत्मा मां अम्मिनादिबस्य रथवत् कृतवान्।
6:13 प्रत्यागच्छ, प्रत्यागच्छ, हे शुलामी; प्रत्यागच्छ, प्रत्यागच्छ, यथा वयं त्वां पश्यामः।
शुलम्यां किं द्रक्ष्यथ? यथा द्वयोः सेनायोः सङ्गतिः।