सोलोमनस्य गीतम्
५:१ अहं मम उद्याने आगतः, मम भगिनी, मम पतिः, अहं मम गन्धकं सङ्गृहीतवान्
मम मसालेन सह; मया मधुना सह मम मधुपर्कः खादितः; मया मम...
मद्यं मम क्षीरेण सह: खादन्तु मित्राणि; पिबन्तु, आम्, प्रचुरं पिबन्तु, ओ
स्नेहित।
5:2 अहं निद्रामि, किन्तु मम हृदयं जागरति, मम प्रियस्य वाणी एव
ठोकति, मम भगिनी, मम प्रेम्णः, मम कपोतस्य, मम अशुद्धस्य कृते उद्घाटयतु।
मम शिरः ओषेण पूरितम्, मम कुण्डलानि च बिन्दुभिः
निशा।
५:३ अहं मम कोटं विमोचितवान्; कथं धारयिष्यामि? अहं मम पादौ प्रक्षालितवान्;
कथं तान् दूषयिष्यामि?
५:४ मम प्रियः द्वारस्य छिद्रस्य समीपे हस्ते स्थापयति स्म, मम आन्तराणि च आसन्
तस्य कृते चालितवान्।
5:5 अहं मम प्रियजनं प्रति उद्घाटयितुं उत्थितः; मम हस्तौ च गन्धेन पातितौ, मम च
अङ्गुलीः मधुरगन्धयुक्ताः गन्धाः, कुण्डलस्य हस्तेषु।
५:६ अहं मम प्रियं प्रति उद्घाटितवान्; किन्तु मम प्रियः स्वं निवृत्तः आसीत्, आसीत्
gone: मम आत्मा विफलः अभवत् यदा सः वदति स्म: अहं तं अन्विषम्, परन्तु अहं न प्राप्नोमि
तस्य; अहं तं आहूतवान्, परन्तु सः मम उत्तरं न दत्तवान्।
5:7 ये प्रहरणाः नगरं भ्रमन्ति स्म, ते मां प्राप्नुवन्, ते मां प्रहारं कृतवन्तः, ते
मां क्षतिं कृतवान्; भित्तिपालाः मम आवरणं अपहृतवन्तः।
5:8 हे यरुशलेम-कन्याः, यदि यूयं मम प्रियं लभथ तर्हि युष्मान् आज्ञापयामि
तस्मै कथयतु, यत् अहं प्रेम्णः रोगी अस्मि।
५:९ किं तव प्रियः अन्यस्मात् प्रियः, हे त्वं मध्ये सुन्दरः
नार्यः? किं तव प्रियः अन्यस्मात् प्रियात् अधिकं यत् त्वं तथा करोषि
अस्मान् आरोपयन्तु?
५ - १० - दशसहस्रेषु मम प्रियः श्वेतरुणः ।
५:११ तस्य शिरः सूक्ष्मतमसुवर्णवत्, तस्य कुण्डलानि गुल्मानि, कृष्णानि च क
काकः ।
५:१२ तस्य नेत्राणि जलनदीनां समीपे कपोतानां नेत्राणि इव प्रक्षालितानि
क्षीरं, उपयुक्ततया च सेट्।
५:१३ तस्य गण्डौ मसालाशयना इव मधुरपुष्पवत् अधर इव
कुमुदं, मधुरगन्धं गन्धकं पातयन्।
५:१४ तस्य हस्ताः सुवर्णवलयः इव सन्ति, तस्य उदरं यथा उज्ज्वलम् अस्ति
नीलमणिभिः आच्छादितं हस्तिदन्तम्।
५:१५ तस्य पादौ संगमरवरस्तम्भा इव सुवर्णस्य कुण्डलेषु स्थापिताः सन्ति, तस्य
मुखं लेबनानवत् देवदारवत् उत्तमम्।
5:16 तस्य मुखं अत्यन्तं मधुरम् अस्ति, आम्, सः सर्वथा प्रियः अस्ति। एषः मम
प्रियाः, एषा च मम मित्रं हे यरुशलेम-कन्याः।