सोलोमनस्य गीतम्
4:1 पश्य, त्वं सुन्दरः असि, मम प्रेम; पश्य, त्वं सुन्दरः असि; तव कपोताः सन्ति' इति ।
नेत्राणि तव कुण्डलेषु, तव केशाः बकसमूह इव, ये तस्मात् दृश्यन्ते
गिलियद पर्वतः ।
४:२ तव दन्ताः मेषसमूहः इव सन्ति यः च्छिन्नः अपि अस्ति, यः उपरि आगतः
प्रक्षालनात्; यस्मात् प्रत्येकं द्विजं जनयति, कश्चित् मध्ये वन्ध्या नास्ति
ते।
4:3 तव अधरं रक्तसूत्रवत्, तव वाक् सुन्दरं च
मन्दिराणि तव कुण्डलेषु दाडिमखण्ड इव सन्ति।
4:4 तव कण्ठः दाऊदस्य गोपुरः इव अस्ति यत् शस्त्रागारस्य कृते निर्मितम् अस्ति
तत्र लम्बन्ते सहस्रं बकलानि, सर्वाणि कवचानि महाबलाः।
४:५ तव स्तनद्वयं द्विजौ द्वौ भ्रूभङ्गौ इव स्तः
कुमुदानि ।
4:6 यावत् दिवसः प्रभृति, छायाः च न पलायन्ते, तावत् अहं मां गमिष्यामि
गन्धपर्वतस्य, गन्धपर्वतस्य च।
४:७ त्वं सर्वः सुन्दरः असि, मम प्रेम; त्वयि न कश्चित् बिन्दुः अस्ति।
4:8 लेबनानदेशात् मया सह आगच्छतु, मम पतिः, मया सह लेबनानतः, पश्यतु
अमानाशिखरं शेनिरहर्मोनशिखरात् सिंहाणाम्।
गुहा, तेन्दुपर्वतात् ।
४:९ त्वया मम हृदयं मम भगिनी, मम पतिः; त्वया मम
हृदयं तव एकेन नेत्रेण, एकेन कण्ठशृङ्खलेन।
४:१० कथं सुन्दरं तव प्रेम भगिनी मम पतिपत्नी! कियत् श्रेष्ठं तव प्रेम
मद्यस्य अपेक्षया ! सर्वेभ्यः मसालाभ्यः अपि तव लेपनस्य गन्धः!
4:11 तव अधरं मधुपत्नी इव पतन्ति मधुक्षीरम् अधः
तव जिह्वा; तव वस्त्राणां गन्धः लेबनानस्य गन्धः इव अस्ति।
४:१२ परिवृतं उद्यानं मम भगिनी, मम पतिः; वसन्तः निरुद्धः, फव्वारा
सीलितम् ।
4:13 तव वनस्पतयः दाडिमवृक्षः प्रियफलयुक्तः अस्ति;
camphire, with spikenard, २.
४:१४ स्पाइकनार्डं केसरं च; कालमसः दालचीनी च, सर्ववृक्षैः सह
लोबान; गन्धकं एलोजं च सर्वैः मुख्यमसालेन सह।
4:15 उद्यानानां फव्वारा जीवजलकूपः प्रवाहाः च
लेबनानदेशः ।
४:१६ जाग्रत, हे उत्तरवायु; आगच्छ, त्वं दक्षिणे; मम उद्याने फूत्करोतु, यत् द
तस्य मसालाः बहिः प्रवहन्ति। मम प्रियः स्वोद्यानम् आगच्छतु, च
तस्य प्रियफलानि खादन्तु।