सोलोमनस्य गीतम्
3:1 रात्रौ मम शयने तं अन्विषम् यं मम आत्मा प्रेम्णा पश्यति, अहं तं अन्विषम्, किन्तु अहं
तं न प्राप्नोत्।
3:2 अहम् इदानीं उत्थाय वीथिषु विस्तृतेषु च नगरं परिभ्रमिष्यामि
मार्गेण अहं तं अन्वेषयिष्यामि यस्य मम आत्मा प्रेम करोति, अहं तं अन्विषम्, किन्तु तं प्राप्नोमि
नहि।
3:3 नगरं परिभ्रमन्तः प्रहरणाः मां प्राप्नुवन्, यस्मै अहं अवदम्, यूयं तं दृष्टवन्तः
मम आत्मा कस्य प्रेम करोति?
3:4 किञ्चित् एव अहं तेभ्यः गतः, परन्तु अहं तं प्राप्नोमि यस्य मम...
soul loveth: अहं तं धारितवान्, यावत् अहं न आनयामि तावत् तं गन्तुं न इच्छामि
तं मम मातुः गृहे, तस्याः गर्भवतीयाः कक्षे च
अहम्u200c।
3:5 हे यरुशलेम-कन्याः, रोषैः, मृगैः च युष्मान् आज्ञापयामि
क्षेत्रस्य, यत् यूयं मा चोदयसि, न च मम प्रेम्णः जागृयथ, यावत् सः इच्छति।
३:६ कोऽयं प्रान्तरात् धूमस्तम्भा इव निर्गच्छति।
गन्धगन्धेन गन्धेन च सर्वैः वणिक् चूर्णैः?
3:7 तस्य शयनं पश्यतु, यत् सोलोमनस्य अस्ति; त्रिशत् वीराः तस्य विषये सन्ति,
इस्राएलस्य वीरस्य।
3:8 ते सर्वे खड्गं धारयन्ति, युद्धे निपुणाः, प्रत्येकस्य खड्गः भवति
तस्य ऊरुः रात्रौ भयात्।
3:9 राजा सोलोमनः लेबनानस्य काष्ठेन रथं कृतवान्।
३:१० तस्य स्तम्भान् रजतेन, तस्य तलं सुवर्णेन, तस्य...
तस्य बैंगनीवर्णेन आच्छादनं, तस्य मध्यं प्रेम्णा प्रशस्तं, यतः
यरुशलेमस्य कन्याः।
3:11 हे सियोन-कन्याः, गच्छन्तु, मुकुटं धारयन् राजा सोलोमनं पश्यन्तु
येन तस्य माता तस्य विवाहदिने तस्य मुकुटं स्थापयति स्म, तस्य...
तस्य हृदयस्य आनन्दस्य दिवसः।