सोलोमनस्य गीतम्
२:१ अहं शारोनस्य गुलाबः, कुमुदः च द्रोणिकः।
२:२ यथा कण्टकेषु कुमुदः, तथैव मम प्रेम्णः कन्यासु।
२:३ यथा काष्ठवृक्षेषु सेबवृक्षः, तथैव मम प्रियः
पुत्राः । अहं तस्य छायायाः अधः उपविष्टः अतीव आनन्देन, तस्य फलं च
मम रुचिकरं मधुरं आसीत्।
2:4 सः मां भोजगृहं नीतवान्, मम उपरि तस्य ध्वजः प्रेम आसीत्।
2:5 मां ध्वजैः तिष्ठतु, सेबैः मां सान्त्वयतु, यतः अहं प्रेम्णः रोगी अस्मि।
२:६ तस्य वामहस्तः मम शिरसा अधः अस्ति, तस्य दक्षिणहस्तः मां आलिंगयति।
2:7 हे यरुशलेम-कन्याः, रोषैः, मृगैः च युष्मान् आज्ञापयामि
क्षेत्रस्य, यत् यूयं मा चोदयसि, न च मम प्रेम्णः जागृयथ, यावत् सः इच्छति।
२:८ मम प्रियस्य वाणी! पश्य, सः पर्वतानाम् उपरि प्लवमानः आगच्छति।
पर्वतानाम् उपरि कूर्दन् ।
2:9 मम प्रियः मृगः वा हारः इव अस्ति, पश्यतु सः अस्माकं पृष्ठतः तिष्ठति
भित्तिं, सः खिडकीं पश्यति, आत्मानं दर्शयन्
जाली ।
2:10 मम प्रियः मां उक्तवान्, उत्तिष्ठ, मम प्रिय, मम सुन्दरी,...
दूरम् आगच्छतु।
2:11 पश्य हि शिशिरः व्यतीतः वर्षा व्यतीता गता;
२:१२ पुष्पाणि पृथिव्यां दृश्यन्ते; पक्षिणां गायनस्य कालः अस्ति
आगच्छन्तु, अस्माकं देशे कच्छपस्य वाणी श्रूयते;
2:13 पिप्पलीवृक्षः तस्याः हरितपिप्पलीः, लताः च कोमलैः प्रसृजति
द्राक्षाफलं सुगन्धं ददाति। उत्तिष्ठ प्रिये मे सुन्दरी, दूरम् आगच्छ।
2:14 शिलाविदारणेषु गुप्तस्थानेषु सा कला कपोते मम
सोपानं तव मुखं पश्यामि, तव स्वरं शृणोमि; मधुरार्थम्
तव स्वरः, तव मुखं च सुन्दरम्।
2:15 शृगालान् लघु शृगालान् लतान् लुण्ठयन्तः अस्माकं लताः कृते गृहाण
कोमलद्राक्षाफलं भवति।
2:16 मम प्रियः मम, अहं च तस्य, सः कुमुदानां मध्ये पोषयति।
2:17 यावत् दिवसः प्रदीयते छायाः च न पलायन्ते तावत् व्यावर्त्य प्रिये भव
त्वं बेथेरपर्वतेषु मृगः, बाणः वा इव।