सोलोमनस्य गीतम्
१:१ गीतानां गीतं यत् सोलोमनस्य अस्ति।
१:२ मुखचुम्बनैः मां चुम्बतु, यतः तव प्रेम श्रेष्ठः
मद्यस्य अपेक्षया ।
१:३ तव सुलेपानां रसात् तव नाम लेपवत् अस्ति
पातिता अतः कुमार्याः त्वां प्रेम कुर्वन्ति।
1:4 मां आकर्षय, वयं त्वां पश्चात् धाविष्यामः, राजा मां स्वस्य अन्तः नीतवान्
chambers: वयं त्वयि प्रसन्नाः भविष्यामः, आनन्दयिष्यामः, तव प्रेम्णः स्मरणं करिष्यामः
मद्यात् अधिकं, ऋजुजनाः त्वां प्रेम्णा पश्यन्ति।
1:5 अहं कृष्णः, किन्तु सुन्दरः, हे यरुशलेमस्य कन्याः, तंबूवत्
केदार, यथा सोलोमनस्य पर्दाः।
1:6 मा मां पश्य, यतः अहं कृष्णः अस्मि, यतः सूर्यः अवलोकितवान्
me: मम मातुः बालकाः मयि क्रुद्धाः आसन्; ते मां रक्षकं कृतवन्तः
द्राक्षाक्षेत्राणि; किन्तु मम स्वस्य द्राक्षाक्षेत्रं न पालितम्।
1:7 ब्रूहि त्वं यम् मम आत्मा प्रेम्णा कुत्र पोषयसि कुत्र त्वं
मध्याह्ने तव मेषं विश्रामं कुरु, अहं किमर्थं तत् इव भवेयम्
तव सहचरानाम् मेषैः विमुखः भवति?
1:8 यदि त्वं न जानासि, हे स्त्रियाः सुन्दरी, तर्हि गच्छ त्वं मार्गेण गच्छ
मेषस्य पदानि, गोपालकशालानां पार्श्वे तव बालकान् पोषय।
1:9 मया त्वां प्रेम्णः फारो-गृहे अश्वसमूहेन सह उपमा कृता
रथाः ।
१:१० तव गण्डौ रत्नपङ्क्तिभिः सुन्दराः, कण्ठः सुवर्णशृङ्खलाभिः।
1:11 वयं त्वां रजतस्य स्तम्भैः सुवर्णस्य सीमाः करिष्यामः।
1:12 यदा राजा स्वमेजस्य समीपे उपविशति तदा मम शूलवृक्षः प्रेषयति
तस्य गन्धः ।
1:13 गन्धपुञ्जः मम सुप्रियः अस्ति; सः सर्वाम् रात्रौ शयनं करिष्यति
मम स्तनयोः मध्ये।
1:14 मम प्रियः मम कृते द्राक्षाक्षेत्रेषु कम्परस्य समूहः इव अस्ति
एङ्गेदि ।
1:15 पश्य, त्वं सुन्दरः असि, मम प्रेम; पश्य, त्वं सुन्दरः असि; तव कपोताः सन्ति' इति ।
नेत्राः।
1:16 पश्य, त्वं सुन्दरः असि, मम प्रियः, आम्, प्रियः, अस्माकं शय्या अपि हरिता अस्ति।
१:१७ अस्माकं गृहस्य मयूखाः देवदाराः, अस्माकं दण्डाः च फरस्य ।