रूथः
4:1 ततः बोअजः द्वारं गत्वा तत्र उपविष्टवान्
यस्य विषये बोअजः उक्तवान् सः ज्ञातिजनः आगतः; यस्मै सः अवदत्, हे तादृशः!
पार्श्वे कृत्वा अत्र उपविशतु। सः च विमुखः भूत्वा उपविष्टवान्।
4:2 ततः सः नगरस्य वृद्धानां दश पुरुषान् आदाय अवदत्, “उपविशतु।”
अत्र। ते च उपविष्टाः।
4:3 ततः सः ज्ञातिं अवदत्, नाओमी, या पुनः निर्गतवती
मोआबदेशः एकं भूमिखण्डं विक्रयति, यत् अस्माकं भ्राता आसीत्
एलिमेलेकस्य : १.
4:4 अहं त्वां विज्ञापयितुम् अचिन्तयम्, “निवासिनां पुरतः क्रीणीत।
मम प्रजानां वृद्धानां पुरतः च। यदि त्वं तत् मोचयितुम् इच्छसि तर्हि तत् मोचय।
किन्तु यदि त्वं तत् न मोचयितुम् इच्छसि तर्हि मां वद, अहं ज्ञास्यामि, यतः तत्र
त्वदतिरिक्तं कश्चित् तत् मोचयितुं न शक्नोति; अहं च तव पश्चात् अस्मि। स च आह-अहम्
तत् मोचयिष्यति।
4:5 तदा बोअजः अवदत्, “कस्मिन् दिने त्वं नाओमीहस्तस्य क्षेत्रं क्रीणसि।
त्वया तत् मृतपत्न्याः मोआबीया रूथस्य अपि क्रीतव्यम्
तस्य उत्तराधिकारे मृतस्य नाम उत्थापयतु।
4:6 तदा सः ज्ञातिजनः अवदत्, अहं तत् स्वस्य कृते मोचयितुं न शक्नोमि, मा भूत् मम स्वस्य क्षतिं करोमि
उत्तराधिकार: त्वं मम आत्मनः अधिकारं मोचय; अहं हि तत् मोचयितुं न शक्नोमि।
4:7 पूर्वकाले इस्राएलदेशे मोचनस्य विषये एतादृशः आसीत्
परिवर्तनस्य विषये च सर्व्वस्य पुष्टिं कर्तुं; एकः पुरुषः उद्धृतवान्
तस्य जूतां प्रतिवेशिनः दत्तवान्, एतत् च साक्ष्यम् आसीत्
इजरायल् ।
4:8 अतः सः ज्ञातिजनः बोअजं अवदत्, “तव कृते तत् क्रीणीत।” अतः सः अपकर्षितवान्
तस्य जूता।
4:9 तदा बोअजः प्राचीनान् सर्वान् जनान् च अवदत्, यूयं साक्षिणः सन्ति
अद्य मया एलीमेलेकस्य यत् किमपि आसीत् तत् सर्वं क्रीतवन् अस्मि
चिलियनस्य महलोनस्य च, नाओमीहस्तस्य।
4:10 अपि च महलोनस्य पत्नी रूथः मया क्रीतवती
मम भार्या, मृतस्य नाम उत्थापयितुं तस्य उत्तराधिकारे, यत्...
मृतानां नाम भ्रातृणां मध्ये मा छिन्नम्, मा च
तस्य स्थानस्य द्वारं यूयं अद्य साक्षिणः सन्ति।
4:11 द्वारे ये जनाः आसन्, प्राचीनाः च सर्वे अवदन्, वयं स्मः
साक्षिणः । या स्त्रियं तव गृहे आगता तां परमेश् वरः सदृशं कुरु
राहेलः लीया इव च, या द्वे इस्राएलस्य गृहं निर्मितवन्तौ
त्वं एफ्रातानगरे योग्यः सन् बेथलेहेमनगरे च प्रसिद्धः भव।
4:12 तव गृहं फारेजस्य गृहसदृशं भवतु, यस्मै तामारः जनयति स्म
यहूदा, यद् बीजं परमेश् वरः त्वाम् अस्याः युवतीयाः दास्यति।
4:13 ततः बोअजः रूथं तस्य पत्नीं च गृहीत्वा तस्याः समीपं गतः।
परमेश् वरः तस्याः गर्भं दत्तवान्, सा पुत्रं जनयति स्म।
4:14 तदा स्त्रियः नाओमीं अवदन्, “प्रभो यः न त्यक्तवान्, सः धन्यः भवतु।”
त्वम् अद्य स्वजनं विना तस्य नाम इस्राएलदेशे प्रसिद्धं भवेत्।
4:15 सः च भवतः जीवनस्य पुनर्स्थापनकर्ता, पोषकः च भविष्यति
तव जरा: यतः तव स्नुषा, या त्वां प्रेम करोति, या अस्ति
सप्तपुत्रापेक्षया ते श्रेष्ठः, तं जातः।
4:16 ततः नाओमी बालकं गृहीत्वा स्वस्य कोष्ठे निधाय पालिता अभवत्
तस्मै ।
4:17 तस्याः प्रतिवेशिनः स्त्रियः तस्य नामकरणं कृतवन्तः, पुत्रः जातः इति
नाओमीं प्रति; ते तस्य नाम ओबेद इति आह्वयन्ति स्म, सः यिशेयस्य पिता अस्ति, यः
दाऊदस्य पिता।
4:18 इदानीं फारेजस्य वंशजाः एताः सन्ति, फारेजः हेस्रोन् जनयति स्म।
4:19 हिज्रोनः रामं जनयति स्म, रामः अम्मीनादबं जनयति स्म।
4:20 अम्मीनादाबः नहशोनः, नहशोनः सल्मोनः जनयति स्म।
4:21 शाल्मोनः बोअजः, बोअजः ओबेदः च जनयति स्म।
4:22 ओबेदः यिसीं जनयति स्म, येस्सी च दाऊदं जनयति स्म।