रूथः
3:1 तदा नाओमी तस्याः श्वश्रूः तां अवदत्, हे पुत्री, अहं न वा
भवतः कृते विश्रामं अन्वेष्टुम्, येन भवतः कुशलं भवेत्?
3:2 इदानीं च बोअजः अस्माकं बन्धुजनः नास्ति, यस्य कन्याभिः सह त्वं आसीः?
पश्यतु, सः अद्यावधि मण्डपे यवम् आनयति।
3:3 अतः प्रक्षाल्य अभिषेकं कुरु, तव वस्त्रं च धारय।
त्वां तलम् अवतरतु, किन्तु मनुष्यस्य समक्षं स्वं मा ज्ञापय।
यावत् सः खादनं पानं च कृतवान्।
३:४ यदा सः शयनं करोति तदा त्वं तत् स्थानं चिह्नयिष्यसि
यत्र सः शयनं करिष्यति, त्वं च प्रविश्य तस्य पादौ विवृत्य शयनं करिष्यसि
त्वां अधः; स च त्वां वक्ष्यति यत् त्वं किं करिष्यसि।
3:5 सा तां अवदत्, “यत् त्वं मां वदसि तत् सर्वं करिष्यामि।”
3:6 सा तलम् अवतीर्य यथावत् सर्वं कृतवती
श्वश्रूः तां आज्ञापयति स्म।
3:7 यदा बोअजः खादित्वा पिबति स्म, तस्य हृदयं प्रसन्नं भवति स्म, तदा सः गतः
धान्यराशिस्य अन्ते शयनं करोति, सा च मृदुना आगता, च
पादौ विमोच्य तां शयितवान्।
3:8 अर्धरात्रे सः पुरुषः भीतः भूत्वा व्यावृत्तः
स्वयं, पश्य, तस्य पादयोः एकः स्त्रियः शयितः।
३:९ सः अवदत्, त्वं कोऽसि? सा प्रत्युवाच, अहं तव दासी रूथः अस्मि।
अतः तव दासीयाः उपरि तव स्कन्धं प्रसारय; त्वं हि समीपस्थः
बन्धुः ।
3:10 सः अवदत्, “मम कन्या, त्वं भगवतः धन्यः भव, यतः त्वया अस्ति
आदौ अपेक्षया उत्तरान्ते अधिकं दयालुतां दर्शितवान्, यथावत्
यथा त्वं युवकान् दरिद्रान् धनान् वा न अनुसृतवान्।
3:11 इदानीं च मम पुत्री, मा भयम्; अहं त्वां तत् सर्वं करिष्यामि
requirest: मम प्रजानां सर्वे नगराः हि जानन्ति यत् त्वं क
सद्गुणी स्त्री।
3:12 इदानीं च सत्यं यत् अहं तव निकटबन्धुः अस्मि तथापि अस्ति क
मम अपेक्षया समीपस्थः ज्ञातिः ।
3:13 अद्य रात्रौ तिष्ठतु, प्रातःकाले भविष्यति यत् यदि सः इच्छति
त्वां बन्धुभागं कुरु, साधु; बान्धवस्य करोतु
part: किन्तु यदि सः त्वां प्रति ज्ञातिभागं न करिष्यति तर्हि अहं करिष्यामि
यथा परमेश्वरः जीवति तथा त्वां ज्ञातिभागं कुरु, यावत् न भवति तावत् शयनं कुरु
प्रातः।
3:14 ततः सा प्रातः यावत् तस्य पादयोः शयिता, ततः सा एकस्य पुरतः उत्थिता
अन्यं ज्ञातुं शक्नोति स्म। स उवाच, मा ज्ञायते यत् स्त्रियाः आगता
तलम् अन्तः ।
3:15 सः अपि अवदत्, भवतः उपरि यत् आवरणं वर्तते तत् आनय, धारय च। तथा
यदा सा तत् धारयति स्म तदा सः षट् मापं यवं परिमितं कृत्वा स्थापयति स्म
her: सा च नगरं गता।
3:16 सा स्वश्वशुरस्य समीपम् आगत्य अवदत्, को त्वं मम
पुत्री? सा च तां पुरुषेण यत् किमपि कृतं तत् सर्वं तस्याः कृते अवदत्।
3:17 सा अवदत्, “एतानि षट् यवप्रमाणानि सः मम कृते दत्तवान्। उवाच हि
me, मा श्वशुरस्य समीपं शून्यं गच्छ।
3:18 ततः सा अवदत् , उपविश्य मम पुत्री यावत् त्वं कथं प्रकरणं न जानासि
पतति, यतः मनुष्यः विश्रामं न प्राप्स्यति, यावत् सः समाप्तं न करोति
वस्तु अस्मिन् दिने।