रूथः
2:1 नाओमीयाः भर्तुः एकः ज्ञातिः आसीत्, सः धनिकः पराक्रमी आसीत्, यः...
एलिमेलेकस्य परिवारः; तस्य नाम बोअजः आसीत्।
2:2 तदा मोआबीनी रूथः नाओमीं अवदत्, “अधुना अहं क्षेत्रं गत्वा...
यस्य दृष्टौ प्रसादं प्राप्स्यामि तस्य पश्चात् धान्यकर्णानि संग्रहयतु। सा च
उवाच, गच्छ पुत्री।
2:3 ततः सा गत्वा आगत्य कटनकर्तृणां पश्चात् क्षेत्रे संग्रहं कृतवती
तस्याः हपः बोअजस्य क्षेत्रस्य भागे प्रकाशयितुं आसीत्, यः आसीत्
एलिमेलेकस्य बन्धुजनस्य।
2:4 ततः परं बोअजः बेथलेहेमतः आगत्य कटनकर्तृभ्यः अवदत्, “The...
प्रभुः भवता सह भवतु। ते तं प्रत्युवाच, “परमेश् वरः त्वां आशीर्वादं ददातु।”
2:5 तदा बोअजः कटनकर्तृणां अधिपतिं स्वसेवकं अवदत्, यस्य
कन्या इति एषा ?
2:6 तदा कटनकर्तृणां उपरि स्थापितः सेवकः अवदत्, “अस्ति।”
मोआबी-कन्या या नाओमी-सहितं देशात् बहिः आगता
मोआबः : १.
2:7 सा च अवदत्, “प्रार्थयामि, अहं कटनकारानाम् अनुसरणं कृत्वा संग्रहीतुं, सङ्ग्रहं च करोमि।”
गुच्छानां मध्ये सा आगता, प्रातःकालात् अपि तिष्ठति
तावत्पर्यन्तं यत् सा किञ्चित् गृहे एव तिष्ठति स्म।
2:8 तदा बोअजः रूथं अवदत्, “किं त्वं मम पुत्री न शृणोषि? न चोदनाय गच्छतु
अन्यस्मिन् क्षेत्रे मा इतः गच्छन्तु, किन्तु मम शीघ्रं अत्र तिष्ठन्तु
कुमारिकाः : १.
2:9 तव नेत्राणि यस्मिन् क्षेत्रे लभन्ते तस्मिन् क्षेत्रे भवन्तु, त्वं च पश्चात् गच्छ
them: किं मया युवकान् न आज्ञापितं यत् ते त्वां न स्पृशन्ति?
यदा च तृष्णा भवति तदा पात्राणि गत्वा तत् पिबतु
युवकाः आकृष्यन्ते।
2:10 ततः सा मुखेन पतित्वा भूमौ प्रणम्य अवदत्
तस्मै, “किमर्थं मया तव नेत्रयोः अनुग्रहः प्राप्तः, यत् त्वं गृह्णासि।”
मम ज्ञानं, अहं परदेशीयः इति दृष्ट्वा?
2:11 तदा बोअजः तां अवदत्, “सर्वे, मम पूर्णतया दर्शितम्।”
यत् त्वया श्वशुरस्य मृत्योः अनन्तरं कृतम्
पतिः कथं त्वं पितरं मातरं च भूमिं च त्यक्तवान्
तव जन्मनः विषये आगतः, यत् त्वं न जानासि
एतावता ।
2:12 परमेश् वरः तव कार्यस्य प्रतिफलं ददातु, तव पूर्णं फलं च ददातु
प्रभुः इस्राएलस्य परमेश् वरः, यस्य पक्षाधः त्वं विश् वासं कृतवान्।
2:13 तदा सा अवदत्, “भगवन् तव दृष्टौ अनुग्रहं प्राप्नोमि; तदर्थं त्वं
मां सान्त्वितवान्, तदर्थं च त्वं तव सह मित्रतां उक्तवान्
दासी, यद्यपि अहं तव दासीनां सदृशः नास्मि।
2:14 तदा बोअजः तां अवदत्, “भोजनसमये त्वम् अत्र आगत्य तस्य खाद्यं खादतु
रोटिका, तव कटाक्षं च सिरके निमज्जय। सा च पार्श्वे उपविष्टवती
reapers: सः तस्याः शुष्कं धान्यं प्राप्य सा खादितवती, आसीत्
पर्याप्तं, गतः च।
2:15 यदा सा चोदनाय उत्थिता तदा बोअजः स्वयुवकान् आज्ञापयत्।
कथयत्, सा गन्धानां मध्ये अपि संग्रहीतुं मा निन्दति।
2:16 तस्याः कृते च केचन मुष्टिभ्यां प्रयोजनानि पतित्वा गच्छन्तु
तान् सङ्गृह्य न भर्त्सयति।
2:17 अतः सा सायं यावत् क्षेत्रे संग्रहं कृत्वा यत् किमपि आसीत् तत् ताडयति स्म
gleaned, तत् प्रायः एकैकं यवम् आसीत्।
2:18 सा तत् उद्धृत्य नगरं गता, तस्याः श्वश्रूः च दृष्टवती
यत् सा संगृहीतवती, सा च बहिः आनयत्, तत् च दत्तवती
तस्याः पर्याप्ततायाः अनन्तरं आरक्षितः आसीत् ।
2:19 तस्याः श्वश्रूः तां अवदत्, अद्य त्वया कुत्र संग्रहणं कृतम्? तथा
त्वं कुत्र कृतवान्? यः त्वां ज्ञानं गृहीतवान् सः धन्यः भवतु।
सा च स्वश्वश्रूरम् अकथयत्।
अद्य यस्य पुरुषस्य सह अहं कार्यं कृतवान् तस्य नाम बोअजः अस्ति।
2:20 नाओमी स्नुषां प्रति अवदत्, “सः भगवतः धन्यः भवतु, यः
जीवेषु मृतेषु च अनुग्रहं न त्यक्तवान्। नाओमी च
ताम् अवदत्, सः पुरुषः अस्माकं ज्ञातिजनानाम् एकः समीपस्थः अस्ति।
2:21 तदा मोआबीनी रूथः अवदत्, “सः मां अपि अवदत्, त्वं स्थगितव्यः।”
मम युवकैः यावत् मम सर्वाणि फलानि समाप्ताः न भवन्ति।
2:22 नाओमी स्नुषां रूथं अवदत्, हे पुत्री, साधु अस्ति।
यत् त्वं तस्य कन्याभिः सह बहिः गच्छसि, येन ते त्वां अन्यस्मिन् न मिलन्ति
क्षेत्रम्u200c।
2:23 ततः सा यवस्य अन्त्यपर्यन्तं चोदनाय बोअजस्य कन्याभिः सह स्थगितवती
फलानां फलानां च गोधूमस्य च; श्वशुरेण सह च निवसति स्म।