रूथः
1:1 अथ येषु दिनेषु न्यायाधीशाः शासनं कुर्वन्ति स्म, तस्मिन् दिने एकः...
देशे दुर्भिक्षम् । ततः बेथलेहेमयहूदादेशीयः कश्चित् पुरुषः प्रवासं कर्तुं अगच्छत्
मोआबदेशे सः तस्य भार्या सह तस्य पुत्रद्वयेन च।
1:2 तस्य पुरुषस्य नाम एलीमेलेकः, तस्य भार्यायाः नाओमी च।
तस्य पुत्रद्वयस्य नाम महलोन किलिओन् च, एफ्राथियानां
बेथलेहेमयहूदाः । ते मोआबदेशम् आगत्य गतवन्तः
तत्र।
1:3 एलिमेलेकः नाओमीयाः पतिः मृतः; सा च तस्याः पुत्रद्वयं च अवशिष्टम्।
1:4 ते तान् मोआब-स्त्रीणां भार्यां गृहीतवन्तः; एकस्य नाम आसीत्
ओर्पा, अन्यस्य च रूथस्य नाम, ते तत्र प्रायः दश निवसन्ति स्म
वर्षाः।
1:5 महलोनः किलियोनः च द्वौ अपि मृतौ। तथा स्त्रियाः अवशिष्टा आसीत्
तस्याः पुत्रद्वयं भर्ता च।
1:6 ततः सा स्नुषाभिः सह उत्थिता यत् सा पुनः आगन्तुं शक्नोति
मोआबदेशे, यतः सा मोआबदेशे श्रुतवती यत् कथं तत्
परमेश् वरः स् व प्रजां रोटिकां दत्त्वा गतः आसीत् ।
1:7 अतः सा यत्र आसीत् तस्मात् स्थानात् बहिः गता, तस्याः द्वयोः च
तया सह स्नुषः; ते च पुनरागमनाय मार्गे गतवन्तः
यहूदादेशस्य भूमिः।
1:8 नाओमी स्वश्वशुरद्वयं अवदत्, “गच्छ, प्रत्येकं तस्याः समीपं प्रत्यागच्छ।”
मातुः गृहं यथा युष्माभिः सह कृतं तथा परमेश्वरः युष्माकं प्रति दयालुतां कुरु
मृतः, मया सह च।
1:9 परमेश् वरः युष् माकं गृहे विश्रामं प्राप्नुवन्
तस्याः पतिः । ततः सा तान् चुम्बितवती; ते च स्वरं उत्थापितवन्तः, च
रोदिति स्म ।
1:10 ते तां अवदन्, वयं त्वया सह तव प्रजानां समीपं प्रत्यागमिष्यामः।
1:11 तदा नाओमी अवदत्, हे मम कन्याः, पुनः गच्छन्तु, यूयं मया सह किमर्थं गमिष्यन्ति? सन्ति
मम गर्भे पुनः पुत्राः सन्ति, येन ते युष्माकं पतिः भवेयुः?
1:12 पुनः गच्छन्तु मम कन्याः, गच्छन्तु; अहं हि अतिवृद्धः अस्मि यत् अहं एकं...
भर्ता। यदि वदामि, मम आशा अस्ति, यदि मम पतिः अपि भवेत्
रात्रौ यावत्, पुत्रान् अपि जनयेत्;
1:13 किं यूयं तेषां कृते यावत् ते वृद्धाः न भवन्ति तावत् तिष्ठन्ति? किं यूयं तेषां कृते तिष्ठथ
भर्तृत्वात्? न मम कन्याः; यतः तत् मां बहु दुःखयति
युष्माकं कृते यत् परमेश् वरस् य हस्तः मम विरुद्धं निर्गतः।
1:14 ततः ते स्वरं उत्थाप्य पुनः रोदितवन्तः, ततः ओर्पा तां चुम्बितवान्
श्वश्रूः; किन्तु रूथः तस्याः समीपे आलम्बितवान्।
1:15 सा अवदत्, पश्य तव भगिनी स्वजनं प्रति गता।
तस्याः देवतां च गच्छ, त्वं श्वशुरस्य पश्चात् प्रत्यागच्छ।
1:16 रूथः अवदत्, त्वां मा त्यक्त्वा अनुसरणं न कर्तुं मां प्रार्थयतु
तव पश्चात्, यतः त्वं यत्र गच्छसि, अहं गमिष्यामि; यत्र च त्वं निवससि, अहं
निवसति, तव प्रजा मम प्रजा भविष्यति, तव परमेश्वरः मम परमेश्वरः भविष्यति।
1:17 यत्र त्वं म्रियसे, तत्र अहं म्रियमाणः भविष्यामि, तत्र अहं दफनः भविष्यामि, परमेश् वरः एवम् कुरु
मम, अधिकं च, यदि त्वां मम च मृत्युमात्रं विभज्यताम्।
1:18 यदा सा दृष्टवती यत् सा तया सह गन्तुं दृढचित्ता आसीत्, तदा सा
तया सह वदन् त्यक्तवान्।
1:19 ततः तौ यावत् बेथलेहेमनगरं न आगतवन्तौ तावत् गतवन्तौ। अभवत् च, यदा
ते बेथलेहेमनगरम् आगताः, यत् सर्वं नगरं तेषां परितः भ्रमितम्, तथा च
ते अवदन्, “किम् एषा नाओमी?”
1:20 सा तान् अवदत्, नाओमीं मा मां आह्वयन्तु, मारा इति मा वदन्तु, यतः...
विभुः मया सह अतीव कटुं व्यवहरत्।
1:21 अहं पूर्णतया बहिः गतः, परमेश्वरः मां पुनः शून्यं गृहं नीतवान्, तर्हि किमर्थम्
यूयं मां नाओमीं वदथ, यतः परमेश् वरः मम विरुद्धं साक्ष्यं दत्तवान्, तस्य च
सर्वशक्तिमान् मां पीडितवान्?
1:22 ततः नाओमी मोआबीनी रूथः तस्याः स्नुषा सह प्रत्यागतवती
सा मोआबदेशात् बहिः आगता, ते च आगतवन्तः
यवस्य कटनस्य आरम्भे बेथलेहेमम्।