रोमन
16:1 अहं भवद्भ्यः अस्माकं भगिनी फेबीं प्रशंसयामि, या मण्डपस्य दासी अस्ति
यत् कन्क्रीयानगरे अस्ति : १.
16:2 यत् यूयं तां भगवता यथा सन्ताः गृह्णन्ति, साहाय्यं च कुर्वन्तु
तस्याः यत्किमपि व्यवसाये भवतः आवश्यकता वर्तते, यतः सा क
अनेकानाम्, मम अपि सहायकः।
16:3 ख्रीष्टे येशुना मम सहायकौ प्रिस्किला अक्विला च अभिवादयतु।
16:4 ये मम प्राणाय स्वकण्ठं स्थापितवन्तः, येषां कृते न केवलं अहमेव
धन्यवादं ददातु, किन्तु अन्यजातीयानां सर्वेषां मण्डपानां अपि।
16:5 तथैव तेषां गृहे यत् चर्चं वर्तते तत् अभिवादयन्तु। मम सुप्रियं नमस्कारं कुरुत
एपैनेतुस्, यः ख्रीष्टस्य कृते अचायस्य प्रथमफलम् अस्ति।
16:6 अस्मान् बहु परिश्रमं कृतवती मरियमं अभिवादयतु।
16:7 मम ज्ञातिजनाः, मम सहबन्दीनां च आन्द्रोनिकसः जुनियाः च नमस्कृत्य ये...
ये प्रेरिताः मम पूर्वं ख्रीष्टे आसन्, तेषां मध्ये उल्लेखनीयाः सन्ति।
16:8 मम भगवन्तं प्रियं अम्पलियां अभिवादयतु।
16:9 ख्रीष्टे अस्माकं सहायकं उर्बेनं मम प्रियं स्ताकीं च नमस्कारं कुरुत।
16:10 ख्रीष्टे अनुमोदितं अपेल्सं नमस्कारं कुरुत। अरिस्तोबुलस्य ये सन्ति तान् अभिवादयन्तु।
गार्ह।
16:11 मम ज्ञातिं हेरोदियनं नमस्कृत्य। ये गृहस्थाः सन्ति तान् अभिवादयन्तु
नार्सिस्, ये भगवते सन्ति।
16:12 भगवन्तं परिश्रमं कुर्वतां त्रिफेनां त्रिफोसां च नमस्कृत्य। प्रियतमं नमस्कारं कुर्वन्तु
परसिस्, या भगवता बहु परिश्रमं कृतवान्।
16:13 भगवता चयनितं रूफं तस्य मातरं मम च नमस्कारं कुरुत।
16:14 असिन्क्रिटस्, फ्लेगोन, हेर्मस, पट्रोबास, हेर्मेस्, भ्रातृभ्यः च नमस्कारं कुर्वन्तु
ये तेषां सह सन्ति।
16:15 फिलोलोगस्, जूलिया, नेरेयस्, तस्य भगिनी, ओलम्पस, तथा...
ये सन्तः सर्वे तेषां सह सन्ति।
16:16 पवित्रचुम्बनेन परस्परं नमस्कारं कुर्वन्तु। ख्रीष्टस्य मण्डपाः युष्मान् नमस्कारं कुर्वन्ति।
16:17 इदानीं भ्रातरः युष्मान् प्रार्थयामि यत्, ये विभक्तिं जनयन्ति, तेषां चिह्नं कुर्वन्तु,...
भवन्तः यत् सिद्धान्तं ज्ञातवन्तः तस्य विरुद्धं अपराधाः; तान् परिहरन्तु च।
16:18 यतः तादृशाः अस्माकं प्रभुं येशुमसीहं न सेवन्ते, अपितु स्वस्य सेवां कुर्वन्ति
उदर; सुवाचैः च सुवाक्यैः च हृदयं वञ्चयन्ति
सरलं।
16:19 यतः युष्माकं आज्ञापालनं सर्वेषां मनुष्याणां कृते प्रसारितम्। अतः अहं प्रसन्नः अस्मि
भवतः कृते, किन्तु तथापि अहं भवन्तं सद्विषये बुद्धिमान् कर्तुम् इच्छामि, तथा च
दुष्टविषये सरलम्।
16:20 शान्तिप्रदः ईश्वरः शीघ्रमेव शैतानं भवतः पादयोः अधः क्षिपयिष्यति। द
अस्माकं प्रभुः येशुमसीहस्य अनुग्रहः युष्माभिः सह भवतु। आमेन् ।
16:21 मम सहकर्मी तिमोथी, लुसियसः, यासोनः, सोसिपाटरः च मम...
बन्धुजनाः नमस्ते।
16:22 अहं तेर्तियसः, यः एतत् पत्रं लिखितवान्, अहं भवन्तं भगवते नमस्कृतवान्।
16:23 मम सेना सर्वस्य च मण्डपस्य गैयसः युष्मान् अभिवादयति। इरास्टस् द
नगरस्य कक्षपालः भवन्तं नमस्कारं करोति, भ्राता क्वार्तुः च।
16:24 अस्माकं प्रभुना येशुमसीहस्य अनुग्रहः युष्माकं सर्वैः सह भवतु। आमेन् ।
16:25 यस्मै मम सुसमाचारानुसारं युष्मान् स्थिरीकर्तुं शक्तिं धारयति, तस्मै च
येशुमसीहस्य प्रचारः, प्रकाशनस्य अनुसारम्
रहस्यं यत् जगतः आरम्भात् एव गुप्तम् आसीत्,
16:26 इदानीं तु भविष्यद्वादिनां शास्त्रेण प्रकटितं भवति।
अनन्तपरमेश् वरस् य आज्ञानुसारं सर्वेभ्यः ज्ञापितम्
विश्वासस्य आज्ञापालनार्थं राष्ट्राणि:
16:27 केवलं बुद्धिमान् परमेश्वरस्य, येशुमसीहेन सदा महिमा भवतु। आमेन् ।