रोमन
15:1 अतः वयं बलवन्तः दुर्बलानाम् दुर्बलतां वहितुं च...
न तु स्वं प्रीणयितुं।
15:2 अस्माकं प्रत्येकः स्वपरिजनस्य हिताय तस्य वृद्ध्यर्थं प्रीणयतु।
15:3 यतः ख्रीष्टः अपि स्वयमेव न प्रसन्नः अभवत्; किन्तु यथा लिखितम्, द
त्वां निन्दितानां निन्दाः मयि पतिताः।
15:4 यतः पूर्वं यत् किमपि लिखितं तत् अस्माकं कृते लिखितम्
शिक्षमाणाः, येन वयं धैर्येन, शास्त्राणां सान्त्वनाभिः च शक्नुमः
आशा भवति।
15:5 धैर्यस्य सान्त्वनस्य च ईश्वरः भवन्तं समानविचारं प्रयच्छतु
ख्रीष्टेशुनानुसारेण अन्यस्य प्रति।
15:6 यथा यूयं एकचित्तैकवक्त्रेण परमेश्वरस्य, पितुः
अस्माकं प्रभुः येशुमसीहः।
15:7 अतः युष्माकं परस्परं गृहाण यथा ख्रीष्टः अस्मान् अपि स्वीकृतवान्
ईश्वरस्य महिमा।
15:8 इदानीं अहं वदामि यत् येशुमसीहः खतनायाः सेवकः आसीत्
पितृभ्यः प्रतिज्ञां दृढं कर्तुं परमेश् वरस् य सत् यम्।
15:9 अन्यजातीयाः ईश्वरस्य दयायाः कारणात् तस्य महिमाम् अकुर्वन्। यथा लिखितम्, २.
अत एव अहं त्वां अन्यजातीयेषु स्वीकारं करिष्यामि, गायिष्यामि च
तव नाम ।
15:10 पुनः सः कथयति, हे अन्यजातयः स्वजनेन सह आनन्दयन्तु।
15:11 पुनः च, यूयं सर्वे अन्यजातीयाः, भगवतः स्तुतिं कुरुत। तं च प्रशंसन्तु, यूयं सर्वे
जनाः।
15:12 पुनः यशायाहः वदति, यिसेयस्य मूलं भविष्यति, यः च
अन्यजातीयेषु राज्यं कर्तुं उत्तिष्ठति; तस्मिन् अन्यजातीयाः विश्वासं करिष्यन्ति।
15:13 आशायाः परमेश्वरः भवन्तं विश्वासे सर्वैः आनन्देन शान्तिं च पूरयतु, यत्...
पवित्रात्मनः सामर्थ्येन यूयं आशां प्रचुराणि भवेयुः।
15:14 अहमपि भ्रातरः युष्माकं विषये निश्चयं कृतवान् यत् यूयं अपि सन्ति
सद्भावपूर्णं सर्वज्ञानपूर्णं, उपदिशितुं अपि समर्थः
अन्यत्u200c।
15:15 तथापि भ्रातरः, अहं केषुचित् पत्रेषु युष्माकं कृते अधिकं साहसेन लिखितवान्
sort, यथा भवन्तं मनसि स्थापयति, यतः मम कृते अनुग्रहः
ईश्वरस्य, २.
15:16 अहं येशुमसीहस्य अन्यजातीयानां सेवकः भवेयम्।
परमेश् वरस् य सुसमाचारस् य सेवां कुर्वन् , यत् अन्यजातीयानां बलिदानम्
पवित्रात्मना पवित्रः सन् स्वीकार्यं भवेत्।
15:17 अतः मम अस्ति यत् येशुमसीहेन तेषु गौरवं कर्तुं शक्नोमि
ईश्वरसम्बद्धानि वस्तूनि।
15:18 यतः ख्रीष्टस्य यत् किमपि अस्ति तत् किमपि वक्तुं न साहसं करिष्यामि
न मया कृतं, अन्यजातीयान् आज्ञाकारीं कर्तुं, वचनेन कर्मणा च।
15:19 परमेश् वरस् य आत् मायाः सामर्थ् येन पराक्रमी चिह्नैः आश्चर्यैः च। अतः
यरुशलेमतः इलिरिकुमपर्यन्तं मम पूर्णता अस्ति
ख्रीष्टस्य सुसमाचारं प्रचारितवान्।
15:20 आम्, तथैव अहं सुसमाचारस्य प्रचारार्थं प्रयत्नः अभवम्, न तु यत्र ख्रीष्टस्य नामकरणं कृतम्।
मा भूत् परस्य आधारे निर्माणं करिष्यामि।
15:21 किन्तु यथा लिखितम्, येषां विषये सः न उक्तः, ते द्रक्ष्यन्ति
ये न श्रुतवन्तः ते अवगमिष्यन्ति।
15:22 अतः अहं भवतः समीपं आगन्तुं बहु बाधितः अभवम्।
15:23 इदानीं तु एतेषु भागेषु पुनः स्थानं न प्राप्य महती कामना
एतानि बहूनि वर्षाणि युष्माकं समीपं आगमिष्यन्ति;
15:24 यदा यदा स्पेनदेशं गच्छामि तदा तदा अहं भवतः समीपम् आगमिष्यामि यतः अहं विश्वसिमि
त्वां मम यात्रायां द्रष्टुम्, मम मार्गे तत्र नीतुं च
त्वं, यदि प्रथमं अहं भवतः सङ्गमेन किञ्चित् पूरितः अस्मि।
15:25 किन्तु इदानीं सन्तानाम् सेवां कर्तुं यरुशलेमनगरं गच्छामि।
15:26 यतः मकिदुनिया-अखाया-देशयोः मनसि एकं निश्चितं कर्तुं रोचते
यरुशलेमनगरे ये दरिद्राः सन्ताः सन्ति तेषां कृते योगदानम्।
15:27 तेषां प्रीतिः अभवत्; तेषां च ऋणदातारः ते सन्ति। यदि हि
अन्यजातीयाः तेषां आध्यात्मिकवस्तूनाम्, स्वकर्तव्यस्य च भागिनः कृताः
शारीरिकवस्तूनाम् अपि तेषां सेवां कर्तुं भवति।
15:28 यदा तेन मया एतत् कृतम्, तेभ्यः एतत् मुद्रितम्
फलं, अहं भवद्भिः स्पेनदेशं प्रति आगमिष्यामि।
15:29 अहं च निश्चितः यत् यदा अहं युष्माकं समीपम् आगमिष्यामि तदा अहं पूर्णतया आगमिष्यामि
ख्रीष्टस्य सुसमाचारस्य आशीर्वादः।
15:30 भ्रातरः, अहं युष्मान् प्रार्थयामि, प्रभुना येशुमसीहस्य कृते, तदर्थं च
आत्मायाः प्रेम, यत् यूयं मया सह प्रार्थनायां प्रयतन्ते
मम कृते ईश्वरं प्रति;
15:31 यथा यहूदियादेशे ये न विश्वसन्ति तेभ्यः अहं मुक्तः भवेयम्। तथा
यथा मम सेवा यरुशलेमस्य कृते अस्ति, सा स्वीक्रियताम्
सन्ताः;
15:32 यथा अहं परमेश् वरस् य इच्छया युष् माकं समीपम् आनन्देन आगच्छामि, युष् माभिः सह च आगच्छामि
स्फूर्तिः भवतु।
15:33 अथ शान्तिदेवः युष्मान् सर्वैः सह भवतु। आमेन् ।