रोमन
14:1 यः विश्वासे दुर्बलः अस्ति, सः यूयं गृहाण, किन्तु संशयिनः न
विवादाः ।
14:2 यतः एकः सर्वान् खादितुम् अर्हति इति विश्वासं करोति, अन्यः दुर्बलः।
ओषधीः खादति।
14:3 यः खादति सः अभक्षणं मा अवहेलयतु; मा च सः
यः न खादति, तस्य न्यायं करोतु, यतः परमेश् वरः तं गृहीतवान्।
14:4 कः त्वं यः परस्य दासस्य न्यायं करोषि? स्वामिने सः
तिष्ठति वा पतति वा। आम्, सः धारितः भविष्यति, यतः परमेश्वरः निर्मातुं समर्थः अस्ति
तं तिष्ठति।
14:5 एकः मनुष्यः एकं दिवसं अन्यस्मात् अधिकं मन्यते, अन्यः प्रतिदिनं महत्त्वं करोति
समानम् । प्रत्येकं मनुष्यः स्वस्य मनसि पूर्णतया प्रत्ययः भवतु।
14:6 यः दिवसं मन्यते सः भगवते मन्यते। स च यत्
दिनं न मन्यते, भगवन्तं न मन्यते। स यत्
खादति, भगवतः खादति, यतः सः ईश्वरं धन्यवादं ददाति; यश्च खादति
न, सः प्रभुं न खादति, ईश्वरं च धन्यवादं ददाति।
14:7 यतः अस्माकं कश्चन अपि स्वस्य कृते जीवति, न कश्चित् स्वस्य कृते म्रियते।
14:8 यतः वयं जीवामः वा, वयं भगवतः कृते जीवामः; यदि च वयं म्रियमाणाः स्मः, वयं म्रियमाणाः स्मः
भगवतः कृते, अतः वयं जीवामः वा म्रियमाणाः वा, वयं भगवतः एव स्मः।
14:9 यतः ख्रीष्टः मृतः, पुनरुत्थापितः च सजीवः च अभवत्, येन सः शक्तिं प्राप्नुयात्
मृतजीवितयोः प्रभुः भवतु।
14:10 किन्तु त्वं किमर्थं भ्रातुः न्यायं करोषि? किमर्थं वा त्वं व्यर्थं करोषि
भ्राता? यतः वयं सर्वे ख्रीष्टस्य न्यायपीठस्य पुरतः स्थास्यामः।
14:11 यतः लिखितम् अस्ति, यथा अहं जीवति, प्रभुः वदति, प्रत्येकं जानु प्रणामं करिष्यति
मां, सर्वा जिह्वा ईश्वरं स्वीकुर्यात्।
14:12 अतः अस्माकं प्रत्येकं परमेश्वरस्य समक्षं स्वस्य लेखान् दास्यति।
14:13 अतः वयं पुनः परस्परं न्यायं न कुर्मः, अपितु एतस्य न्यायं कुर्मः।
यत् कोऽपि भ्रातुः मध्ये ठोकरं वा पतनं वा न स्थापयति
वीथी।
14:14 अहं जानामि, प्रभुना येशुना च प्रत्ययितः अस्मि यत् किमपि नास्ति
स्वतः अशुद्धः, किन्तु यः किमपि अशुद्धं मन्यते, तस्मै
तस्मै अशुद्धम् अस्ति।
14:15 किन्तु यदि तव भ्राता तव भोजनेन दुःखितः भवति तर्हि इदानीं त्वं न चरसि
दानपूर्वकम् । यस्य कृते ख्रीष्टः मृतः, तं स्वभोजनेन मा नाशय।
14:16 तर्हि भवतः हितं दुष्टं मा वदतु।
14:17 यतः ईश्वरस्य राज्यं भोजनं पेयं च न भवति; किन्तु धर्मः, तथा
शान्तिः, पवित्रात्मना आनन्दः च।
14:18 यतः एतेषु विषयेषु यः ख्रीष्टस्य सेवां करोति सः परमेश् वरस् य अनुग्रही भवति
पुरुषाणां अनुमोदितः।
14:19 अतः शान्तिं जनयन्तः वस्तूनि अनुसृत्य...
येन वस्तूनि अन्यस्य संस्कारं कर्तुं शक्नोति।
14:20 मांसं हि ईश्वरस्य कार्यं मा नाशयति। सर्वाणि खलु शुद्धानि; किन्तु तत्
अपराधेन खादति तस्य मनुष्यस्य दुष्टम्।
14:21 न मांसभक्षणं न मद्यपानं न किमपि वस्तु हितकरम्
येन तव भ्राता स्तब्धः भवति, अपमानः भवति, दुर्बलः वा भवति।
१४:२२ किं भवतः विश्वासः अस्ति ? ईश्वरस्य समक्षं स्वस्य कृते धारयतु। सुखी स सः
यस्मिन् विषये सः अनुमन्यते तस्मिन् विषये आत्मानं न निन्दति।
14:23 यः शङ्कयति सः यदि खादति तर्हि सः शापितः भवति यतः सः अभक्षयति
विश्वासः यतो हि यत्किमपि विश्वासात् न भवति तत् पापम्।