रोमन
13:1 प्रत्येकं प्राणी उच्चशक्तयोः अधीनः भवतु। न हि शक्तिः
किन्तु परमेश् वरस् य, ये शक्तिः सन्ति ते परमेश् वरस् य नियुक्ताः सन्ति।
13:2 अतः यः कश्चित् सामर्थ्यस्य विरोधं करोति, सः परमेश्वरस्य नियमस्य विरोधं करोति।
ये च विरोधं कुर्वन्ति ते आत्मनः दण्डं प्राप्नुयुः।
13:3 न हि शासकाः सत्कर्मणां कृते भयङ्करं भवन्ति, किन्तु दुष्टस्य कृते। त्वं इच्छसि
तर्हि शक्तितः न बिभेत? यद् हितं तत् कुरु, त्वं च करिष्यसि
तस्यैव प्रशंसा भवतु:
13:4 सः हि भवतः हिताय ईश्वरस्य सेवकः अस्ति। यदि तु तत् करोषि
यत् दुष्टं, भयं कुरु; यतः सः खड्गं वृथा न वहति, यतः सः
ईश्वरस्य सेवकः अस्ति, यः करोति तस्य उपरि क्रोधं कर्तुं प्रतिशोधकः
पीडा।
13:5 अतः यूयं न केवलं क्रोधस्य, अपितु क्रोधस्य अपि अधीनाः भवेयुः
अन्तःकरणार्थं ।
13:6 अतः यूयं करं ददतु, यतः ते परमेश् वरस् य सेवकाः सन्ति।
अस्मिन् एव विषये निरन्तरं परिचर्याम् कुर्वन्।
13:7 अतः तेषां सर्वेषां ऋणं ददातु, यस्य कृते करं दातव्यम्;
रीति यस्मै प्रथा; भयं यस्मै भयम्; सम्मानं यस्मै सम्मानः।
13:8 परस्परं प्रेम्णः विना कस्यचित् किमपि ऋणं मा कुरुत, यतः यः प्रेम करोति
अन्येन नियमः पूर्णः कृतः।
13:9 अस्य कृते व्यभिचारं मा कुरु, न हन्ति त्वं
न हरिष्यसि, न त्वं मिथ्यासाक्ष्यं दास्यसि, न करिष्यसि
लोभ; यदि च अन्यः कोऽपि आदेशः अस्ति तर्हि संक्षेपेण गम्यते
अस्मिन् वचने यत् त्वं स्वपरिजनं स्ववत् प्रेम करोषि।
13:10 प्रेम्णः प्रतिवेशिनः प्रति दुष्टं न करोति, अतः प्रेम्णः पूर्तिः भवति
विधिस्य ।
13:11 तत् च कालम् ज्ञात्वा यत् इदानीं बहिः जागरणस्य उच्चः समयः अस्ति
निद्रा: यतः अधुना अस्माकं मोक्षः यदा वयं विश्वासं कृतवन्तः तदा अपेक्षया समीपस्थः अस्ति।
13:12 रात्रिः दूरं व्यतीता, दिवसः समीपं गतः, अतः वयं क्षिपामः
अन्धकारस्य कार्याणि प्रकाशस्य कवचं धारयामः।
13:13 दिने इव प्रामाणिकतया चरामः; न दङ्गे मद्ये च न
कक्ष्यायां आडम्बरे च न तु कलहेषु ईर्ष्यायां च।
13:14 किन्तु यूयं प्रभुं येशुमसीहं धारयन्तु, तस्य व्यवस्थां न कुर्वन्तु
मांसं, तस्य कामान् पूरयितुं।