रोमन
12:1 अतः भ्रातरः, अहं युष्मान् प्रार्थयामि यत् यूयं परमेश्वरस्य दयायाः कारणात्
स्वशरीरान् जीवितं बलिदानं पवित्रं, ईश्वरस्य स्वीकार्यं, यत्...
भवतः युक्तियुक्तसेवा अस्ति।
12:2 मा च संसारस्य अनुरूपाः भवन्तु, किन्तु यूयं लोकेन परिणताः भवेयुः
मनः नवीनं कृत्वा यत् तत् किं हितं इति परीक्षितुं शक्नुथ, तथा च
स्वीकार्यं, सिद्धं च ईश्वरस्य इच्छा।
12:3 यतः अहं मम कृते अनुग्रहेण प्रत्येकं मनुष्यं वदामि
त्वं, न तु तस्य चिन्तनीयात् अधिकं उच्चतरं आत्मनः चिन्तनं कर्तुं; किन्तु प्रति
यथा परमेश् वरः प्रत्येकं मनुष् यस् य परिमाणं दत्तवान् तथा धीमतः चिन्तयतु
विश्वासः।
12:4 यथा अस्माकं एकस्मिन् शरीरे बहवः अङ्गाः सन्ति, सर्वेषां अङ्गानाम् अपि नास्ति
एकमेव कार्यालयम् : १.
12:5 अतः वयं बहवः ख्रीष्टे एकशरीरं स्मः, प्रत्येकस्य एकैकस्य अङ्गाः च
अन्यत्u200c।
12:6 ततोऽस्माकं अनुग्रहानुसारेण दानानि भिन्नानि।
भविष्यद्वाणी वा, विश्वासस्य अनुपातेन भविष्यद्वाणीं कुर्मः;
12:7 सेवां वा, अस्माकं सेवां प्रतीक्षामः, अथवा यः उपदिशति सः अग्रे
अध्यापनम्;
12:8 अथवा यः उपदेशं करोति सः उपदेशेन, यः ददाति सः सह तत् कुरु
सरलता; यः शासनं करोति, सः प्रयत्नेन; यः दयां करोति, सः सह
प्रसन्नता ।
12:9 प्रेम्णः अनुकरणरहितः भवतु। यत् दुष्टं तत् घृणां कुरु; cleave to इति
यत् साधु ।
12:10 भ्रातृप्रेमेण परस्परं दयालुः स्नेहं कुरुत; सम्माने
परस्परं प्राधान्यं दत्त्वा;
12:11 न व्यापारे आलस्यः; आत्मायां उग्रः; भगवतः सेवां कुर्वन्;
१२:१२ आशायां आनन्दिताः; क्लेशे धैर्यं धारयति; प्रार्थनायां क्षणं निरन्तरं भवति;
12:13 सन्तानाम् आवश्यकतानुसारं वितरन्; आतिथ्यं दत्तम् ।
12:14 ये युष्मान् पीडयन्ति, तेषां आशीर्वादं कुरुत, आशीर्वादं ददातु, मा शापं कुरुत।
12:15 आनन्दितैः सह आनन्दं कुरुत, रोदितैः सह रोदितुम्।
12:16 परस्परं प्रति समानचित्ताः भवन्तु। मनः न उच्चवस्तूनि, किन्तु
नीचसम्पत्त्याः पुरुषाणां कृते विनयम् कुर्वन्तु। स्वभिमानेषु बुद्धिमान् मा भवन्तु।
12:17 न कस्मैचित् दुष्टस्य अशुभस्य प्रतिफलं न ददातु। दृष्टौ प्रामाणिकवस्तूनि प्रदातव्यानि
सर्वेषां मनुष्याणां ।
12:18 यदि सम्भवति, यावत् युष्माकं मध्ये वर्तते, सर्वैः मनुष्यैः सह शान्तिपूर्वकं जीवन्तु।
12:19 प्रियजनाः, प्रतिशोधं मा कुरुत, अपितु क्रोधस्य स्थानं ददातु।
यतः लिखितम् अस्ति, प्रतिशोधः मम अस्ति; अहं प्रतिकारं करिष्यामि इति प्रभुः वदति।
12:20 अतः यदि भवतः शत्रुः क्षुधार्तः अस्ति तर्हि तं पोषयतु; यदि सः तृष्णां करोति तर्हि तस्मै पेयं ददातु।
यतः एवं कृत्वा तस्य शिरसि अग्निनाङ्गारं सञ्चयिष्यसि।”
12:21 अशुभेन मा अभिभूताः भव, किन्तु शुभेन दुष्टं जितु।