रोमन
11:1 तर्हि अहं वदामि, किं परमेश्वरः स्वजनं त्यक्तवान्? ईश्वरः न करोतु। अहमपि हि अण्
इस्राएली, अब्राहमस्य वंशस्य, बिन्यामीनगोत्रस्य।
11:2 ईश्वरः स्वजनं न क्षिप्तवान् यत् सः पूर्वं जानाति स्म। वोत् ये न किं द
शास्त्रं एलियाहस्य विषये वदति? कथं सः ईश्वरं प्रति मध्यस्थतां करोति
इस्राएलः इति वदन् ।
11:3 भगवन्, ते तव भविष्यद्वादिनाम् हताः, तव वेदीः च खनितवन्तः; अहं च
एकः एव अवशिष्टः अस्मि, ते च मम प्राणान् अन्वेषयन्ति।
11:4 किन्तु परमेश्वरस्य उत्तरं तस्मै किं वदति? मया आत्मनः कृते आरक्षितः
सप्त सहस्राणि पुरुषाः, ये बालप्रतिमायां जानु न नमस्कृतवन्तः।
11:5 एवम् अपि तर्हि अस्मिन् वर्तमानकाले अपि यथानुसारेण अवशिष्टः अस्ति
अनुग्रहस्य निर्वाचनम् ।
11:6 यदि च अनुग्रहेण तर्हि न पुनः कर्मणाम् अन्यथा अनुग्रहः पुनः नास्ति
अनुग्रहः । यदि तु कर्मणाम्, तर्हि किं पुनः अनुग्रहः, अन्यथा कार्यम्
न पुनः कार्यम्।
११ - ७ किम् तर्हि । इस्राएलः यत् अन्वेषयति तत् न प्राप्तवान्; किन्तु द
निर्वाचनेन तत् प्राप्तम्, शेषाः च अन्धाः अभवन्।
११:८ (यथा लिखितम् अस्ति, ईश्वरः तेभ्यः निद्रायाः आत्मानं दत्तवान्।
न द्रष्टव्याः कर्णाः न श्रोतव्याः;) to
अस्मिन् दिने।
11:9 दाऊदः अवदत्, तेषां मेजः जालः, जालः, क...
तेषां कृते ठोकरं, प्रतिफलं च।
11:10 तेषां नेत्राणि कृष्णानि भवन्तु, येन ते न पश्यन्ति, तेषां...
back always.
11:11 तर्हि अहं वदामि, किं ते पतितुं स्तब्धाः अभवन्? ईश्वरः न करोतु: किन्तु
अपितु तेषां पतनेन अन्यजातीयानां कृते मोक्षः आगतः यतः तेषां कृते
तान् ईर्ष्यायां प्रेरयतु।
11:12 इदानीं यदि तेषां पतनं जगतः धनं क्षीणं च स्यात्
तेषु अन्यजातीयानां धनम्; कियत् अधिकं तेषां पूर्णता?
11:13 यतः अहं युष्मान् अन्यजातीयान् वदामि, यथा अहं तेषां प्रेषितः अस्मि
अन्यजातयः, अहं मम कार्यालयं वर्धयामि।
11:14 यदि केनचित् प्रकारेण मम मांसानां अनुकरणं कर्तुं प्रचोदयिष्यामि, च
तेषु केषाञ्चन रक्षणं कर्तुं शक्नोति।
11:15 यदि हि तेषां निक्षेपणं जगतः सामञ्जस्यं किम्
किं तेषां ग्रहणं मृतात् जीवनं तु भविष्यति?
11:16 यदि प्रथमफलं पवित्रं भवति तर्हि पिण्डः अपि पवित्रः भवति यदि मूलं च भवति
पवित्रास्तथा शाखाः।
11:17 यदि च काश्चन शाखाः भग्नाः भवन्ति, त्वं च वन्यजैतूनः सन्
वृक्षः, तेषां मध्ये कलमितः, तेषां सह मूलभागं गृह्णाति
जैतुनवृक्षस्य मेदः च;
11:18 शाखानां विरुद्धं मा गर्वं कुरुत। यदि तु त्वं गर्वं करोषि तर्हि त्वं न वहसि
मूलं तु मूलं त्वा ।
11:19 तदा त्वं वक्ष्यसि, शाखाः भग्नाः, अहं भवेयम्
grafed in इति ।
११:२० साधु; अविश्वासात् ते भग्नाः, त्वं च पार्श्वे तिष्ठसि
विश्वासः। उच्चबुद्धिः मा भव, किन्तु भयम्।
11:21 यतः परमेश् वरः प्रकृतशाखान् न क्षमति चेत् सावधानाः भवन्तु, मा भूत् सः अपि क्षमति
न त्वा ।
11:22 अतः परमेश् वरस् य सद्भावः कठोरता च पश्यतु, पतितानां उपरि।
तीव्रता; किन्तु त्वां प्रति सद्भावः, यदि त्वं तस्य सद्भावे तिष्ठसि।
अन्यथा त्वमपि छिन्नयिष्यसि।
11:23 ते अपि यदि अविश्वासे न तिष्ठन्ति तर्हि तेषां कलमीकरणं भविष्यति।
यतः ईश्वरः पुनः तान् ग्राफ् कर्तुं समर्थः अस्ति।
11:24 यदि त्वं स्वभावतः वन्यजैतूनवृक्षात् छिन्नासि
wert graffed contrary to nature into a good olive tree: कियत् अधिकं
एते स्वाभाविकशाखाः स्वकीयेषु कलमिताः भविष्यन्ति
जैतुनवृक्षः ?
11:25 भ्रातरः, अहं न इच्छामि यत् यूयं एतस्य रहस्यस्य विषये अज्ञाः भवेयुः।
मा भूत् यूयं स्वस्य अभिमानेषु बुद्धिमान् न भवेयुः; तत् अन्धत्वं अंशतः अस्ति
इस्राएलस्य कृते अभवत्, यावत् अन्यजातीयानां पूर्णता न प्रविशति।
11:26 तथा च सर्वे इस्राएलाः उद्धारं प्राप्नुयुः, यथा लिखितम् अस्ति, “तत्र बहिः आगमिष्यति।”
मोक्षदाता सियोनस्य, याकूबस्य अभक्तिं च निवर्तयिष्यति।
11:27 यदा अहं तेषां पापं हरिष्यामि तदा तेषां प्रति मम सन्धिः एषः एव।
11:28 सुसमाचारस्य विषये ते युष्माकं कृते शत्रवः सन्ति, किन्तु यथा
निर्वाचनं स्पृशन्तः पितृणां कृते प्रियाः भवन्ति।
11:29 यतः ईश्वरस्य दानं आह्वानं च पश्चात्तापं विना भवति।
11:30 यतः पूर्वं यथा यूयं परमेश् वरं न विश् वासितवन्तः, तथापि इदानीं प्राप्तवन्तः
तेषां अविश्वासद्वारा दया:
11:31 एता अपि इदानीं न विश्वासं कृतवन्तः यत् भवतः दयायाः कारणात् ते
अपि दयां प्राप्नुयात्।
11:32 यतः ईश्वरः तान् सर्वान् अविश्वासेन समापितवान् यत् सः दयां प्राप्नुयात्
सर्वेषां उपरि।
11:33 हे ईश्वरस्य प्रज्ञायाः ज्ञानस्य च धनस्य गभीरता! कथम्u200c
अविवेचनीयाः तस्य न्यायाः, तस्य मार्गाः च अतीताः ज्ञातुं!
11:34 भगवतः मनः केन ज्ञातम्? तस्य वा कः अभवत्
परामर्शदाता?
11:35 अथवा यः प्रथमं तस्मै दत्तवान् तस्य प्रतिफलं प्राप्स्यति
पुनः?
11:36 यतः तस्य, तस्य माध्यमेन च तस्य च सर्वाणि वस्तूनि सन्ति
महिमा सदा। आमेन् ।