रोमन
10:1 भ्रातरः, मम हृदयस्य इच्छा, इस्राएलस्य कृते परमेश्वरं प्रति प्रार्थना च अस्ति यत् ते
रक्षितः भवेत्।
10:2 अहं तान् साक्ष्यं ददामि यत् तेषां परमेश्वरस्य प्रति उत्साहः अस्ति, किन्तु तदनुसारं न
ज्ञानाय ।
10:3 यतः ते परमेश् वरस् य धार्मिकतायाः विषये अज्ञाः सन् गच्छन्ति
स्वधर्मं स्थापयन्ति, न वशीकृताः
ईश्वरस्य धर्मः।
10:4 यतः ख्रीष्टः व्यवस्थायाः अन्त्यः अस्ति यत् सर्वेषां धर्मस्य कृते
विश्वासं करोति।
10:5 मूसा हि व्यवस्थायाः धर्मं वर्णयति यत् मनुष्यः
यः तानि कर्माणि करोति सः ताभिः जीवितः भविष्यति।
10:6 किन्तु विश्वासस्य धर्मः एवं वदति, मा वद
तव हृदये, स्वर्गं कः आरोहयिष्यति? (अर्थात् ख्रीष्टं आनयितुं
उपरितः अधः:)
१०:७ अथवा, कः गहने अवतरति? (अर्थात् ख्रीष्टस्य पुनः पालनम्
मृतात् ।)
१०:८ किन्तु किं वदति? वचनं तव समीपे अस्ति, तव मुखे अपि, तव च
हृदयम् : अर्थात् विश्वासस्य वचनं यत् वयं प्रचारयामः;
10:9 यत् यदि त्वं मुखेन प्रभुं येशुं स्वीकुर्वसि, तर्हि
त्वं हृदये विश्वासं करोषि यत् ईश्वरः तं मृतात् पुनरुत्थापितवान्
त्राता भविष्यति।
10:10 यतः मनुष्यः हृदयेन धर्मं प्रति विश्वासं करोति। मुखेन च
मोक्षाय स्वीकारः क्रियते।
10:11 यतः शास्त्रं वदति, यः कश्चित् तस्मिन् विश्वासं करोति सः न भविष्यति
लज्जित।
१०:१२ यतः यहूदीयवनयोः भेदः नास्ति, तदेव हि
सर्वेषु प्रभुः सर्वेषां कृते धनिकः अस्ति ये तं आह्वयन्ति।
१०:१३ यतः यः कश्चित् भगवतः नाम आह्वयति सः मोक्षं प्राप्स्यति।
10:14 तर्हि कथं तम् आह्वयन्ति यस्मिन् ते न विश्वसन्ति? कथं च
किं ते तस्य विषये विश्वासं कुर्वन्ति यस्य विषये ते न श्रुतवन्तः? कथं च भविष्यति
ते प्रचारकं विना शृण्वन्ति?
10:15 कथं च प्रचारयिष्यन्ति, यावत् ते प्रेषिताः न भवन्ति? यथा लिखितम्, कथम्
शान्तिसुसमाचारप्रचारकाणां पादाः सुन्दराः सन्ति, तथा च
शुभवस्तूनाम् शुभसमाचारं आनयन्तु!
१०:१६ किन्तु ते सर्वे सुसमाचारस्य आज्ञापालनं न कृतवन्तः। यशायाहः कथयति, प्रभो, यः
अस्माकं प्रतिवेदने विश्वासं कृतवान्?
10:17 अतः विश्वासः श्रवणेन, श्रवणं च परमेश्वरस्य वचनेन आगच्छति।
10:18 किन्तु अहं वदामि, किं ते न श्रुतवन्तः? आम् खलु तेषां शब्दः सर्वेषु गतः
पृथिवी, तेषां वचनं च जगतः अन्तपर्यन्तम्।
10:19 किन्तु अहं वदामि, किं इस्राएलः न जानाति स्म? प्रथमं मूसा कथयति, अहं युष्मान् क्रुद्धं करिष्यामि
ये जनाः न सन्ति तेषां ईर्ष्या, मूर्खराष्ट्रेण च अहं करिष्यामि
त्वां क्रुद्धं करोतु।
10:20 किन्तु यशायाहः अतीव साहसिकः सन् कथयति, “अहं ये मां अन्वेषयन्ति स्म, तेषां मध्ये अहं प्राप्तः।”
नहि; ये मम पश्चात्तापं न याचन्ते तेषां समक्षं अहं प्रकटितः अभवम्।
10:21 किन्तु इस्राएलं प्रति सः कथयति यत् अहं सर्वं दिवसं हस्तौ प्रसारितवान्
आज्ञाकारीं विपक्षं च जनान् प्रति।