रोमन
9:1 अहं ख्रीष्टे सत्यं वदामि, अहं न मृषा वदामि, मम अन्तःकरणमपि मां सहते
पवित्रात्मना साक्षी, २.
९:२ यत् मम हृदये महत् गुरुत्वं नित्यं दुःखं च अस्ति।
9:3 यतः अहं मम भ्रातृणां कृते ख्रीष्टात् शापितः अभवम् इति इच्छामि।
मांसानुसारं मम ज्ञातयः।
९:४ के इस्राएलीजनाः सन्ति; यस्य दत्तकग्रहणं महिमा च
सन्धिः, व्यवस्थायाः दानं, परमेश्वरस्य सेवा च, तथा च
प्रतिज्ञाः;
9:5 येषां पितरः सन्ति, येभ्यः च शरीरस्य विषये ख्रीष्टः आगतः।
यः सर्वेभ्यः उपरि अस्ति, ईश्वरः सदा धन्यः। आमेन् ।
9:6 न तु यथा परमेश् वरस् य वचनं निष्फलम्। न हि ते
सर्वे इस्राएलाः ये इस्राएलस्य सन्ति।
9:7 न च ते अब्राहमस्य वंशजाः इति कारणतः सर्वे सन्तानाः सन्ति।
किन्तु, “इसहाकेन तव वंशजः उच्यते।”
९:८ अर्थात् ये मांसस्य सन्तानाः, एते न सन्ति
परमेश्वरस्य सन्तानाः, किन्तु प्रतिज्ञायाः सन्तानाः गण्यन्ते
बीज।
9:9 यतः एतत् प्रतिज्ञावचनम् अस्ति, अस्मिन् काले अहं सारा च आगमिष्यामि
पुत्रः भविष्यति।
९:१० न च केवलम् एतत्; किन्तु यदा रेबेका अपि एकेन गर्भधारणं कृतवती, तदा अपि
अस्माकं पिता इसहाकः;
९ - ११ (अनजाताः हि बालकाः न च कृतं हितं वा
दुष्टं यथा निर्वाचनानुगुणं ईश्वरस्य उद्देश्यं तिष्ठेत्, न तु
कर्म करोति, किन्तु यस्य आह्वानं करोति।)
9:12 तया उक्तं यत्, ज्येष्ठः कनिष्ठस्य सेवां करिष्यति।
9:13 यथा लिखितम् अस्ति, याकूबः मया प्रेम्णा, एसावः तु मया द्वेषः।
९ - १४ - तर्हि किं वदामः ? ईश्वरस्य समीपे अधर्मः अस्ति वा? ईश्वरः न करोतु।
9:15 यतः सः मूसाम् अवदत्, “यस्मै अहं दयां करिष्यामि, तस्य दयां करिष्यामि,...
मम करुणा भविष्यति यस्य मम करुणा भविष्यति।
9:16 अतः न यस्य इच्छते, न च धावति, किन्तु तस्य
परमेश् वरः यः दयां करोति।
9:17 शास्त्रं हि फारों वदति, “एतदर्थमपि मया मम।”
त्वां उत्थापितवान् यत् अहं त्वयि मम सामर्थ्यं दर्शयितुं मम नाम च
सर्वेषु पृथिव्यां घोषितं भवेत्।
9:18 अतः सः यस्मै दयां कर्तुम् इच्छति, यस्मै च इच्छति सः दयां करोति
कठोरः भवति।
9:19 तर्हि त्वं मां वक्ष्यसि, किमर्थम् अद्यापि दोषं लभते? यस्य हि
तस्य इच्छां प्रतिरोधितवान्?
9:20 न तु हे मनुष्य, को त्वं ईश्वरस्य विरुद्धं प्रतिवदसि? किं वस्तु
निर्मितं तं वदतु, किं त्वया मां एवं कृतम्?
9:21 किं कुम्भकारस्य मृत्तिकायाः, एकस्यैव पिण्डस्य, एकं कर्तुं शक्तिः नास्ति
पात्रं सम्मानाय, अपरं अपमानाय?
9:22 किं यदि परमेश्वरः स्वक्रोधं दर्शयितुं स्वशक्तिं च ज्ञापयितुम् इच्छति।
सहते बहु धैर्येन क्रोधपात्राणि युक्तानि
विनाशं:
9:23 यथा च सः स्वस्य महिमाधनं पात्रेषु ज्ञापयति
दया या सा पूर्वं महिमानाय सज्जीकृता आसीत्।
9:24 अस्मान् अपि ये सः आहूतवान्, न केवलं यहूदिनः, अपितु तेषां अपि
अन्यजातीय?
9:25 यथा सः ओसीनगरे अपि वदति, अहं तान् मम प्रजा इति वदामि, ये मम न आसन्
जनाः; तस्याः प्रिया च या अप्रियः आसीत्।
9:26 यत्र उक्तं तत्र तत्र भविष्यति
तान्, यूयं मम प्रजाः न सन्ति; तत्र ते सन्तानाः इति उच्यन्ते
जीवित ईश्वरः।
9:27 यशायाहः इस्राएलस्य विषये अपि क्रन्दति, यद्यपि बालकानां संख्या अस्ति
इस्राएलस्य समुद्रवालुका इव भवतु, शेषाः उद्धारं प्राप्नुयुः।
9:28 यतः सः कार्यं समाप्तं करिष्यति, धर्मे च तत् ह्रस्वं करिष्यति, यतः
भगवता पृथिव्यां लघु कार्यं करिष्यति।
9:29 यथा च यशायाहः पूर्वं उक्तवान्, यद्यपि दलस्य प्रभुः अस्मान् न त्यक्तवान् क
बीजं वयं सोदोमा इव अभवम, अमोर्रा इव कृताः।
९ - ३० - तर्हि किं वदामः ? यत् अन्यजातीयाः, ये अनुवर्तन्ते स्म, न पश्चात्
धर्मः, धर्मं प्राप्तवन्तः, धर्मः अपि
यत् श्रद्धायाः अस्ति।
9:31 किन्तु इस्राएलः यः धर्मस्य नियमस्य अनुसरणं करोति स्म, तस्य न अभवत्
धर्मनियमं प्राप्तवान्।
९ - ३२ - किमर्थम् । यतः ते तत् न श्रद्धया अन्विषन्ति स्म, अपितु यथा
विधिस्य कार्याणि । यतः ते तस्मिन् स्तब्धशिलायां स्तब्धाः अभवन्;
9:33 यथा लिखितम् अस्ति, पश्य, अहं सियोने ठोकरं शिलां च स्थापयामि
अपराधः, यः कश्चित् तस्मिन् विश्वासं करोति, सः न लज्जितः भविष्यति।