रोमन
8:1 अतः ख्रीष्टे ये सन्ति तेषां दण्डः इदानीं नास्ति
येशुः, यः शरीरस्य अनुसन्धानं न करोति, अपितु आत्u200dमानुसन्धानम् अनुसृत्य चरति।
8:2 यतः ख्रीष्टे येशुना जीवनस्य आत्मानः व्यवस्था मां मुक्तं कृतवान्
पापस्य मृत्युस्य च नियमः।
8:3 यतः व्यवस्था शरीरेण दुर्बलत्वेन यत् कर्तुं न शक्नोति स्म।
ईश्वरः स्वपुत्रं पापमांसरूपं प्रेषयन् पापार्थं च।
मांसे पापं निन्दितवान्।
8:4 यथा अस्मासु ये न चरन्ति, तेषु व्यवस्थायाः धर्मः सिद्धः भवेत्
शरीरस्य अनुसरणं, किन्तु आत्मायाः अनुसरणं कृत्वा।
8:5 यतः शरीरस्य अनुयायिनः शरीरस्य विषयेषु मन्यन्ते। किन्तु
ये आत्मानः अनुसरणं कुर्वन्ति ते आत्मायाः विषयाः।
8:6 शारीरिकचिन्तनं हि मृत्युः; किन्तु आध्यात्मिकचित्तत्वं जीवनम् एव
शान्तिश्च ।
8:7 यतः शारीरिकं मनः ईश्वरस्य प्रति वैरं भवति, यतः तस्य अधीनता नास्ति
ईश्वरस्य नियमः, न च खलु भवितुम् अर्हति।
8:8 अतः ये शरीरे सन्ति ते ईश्वरं प्रीणयितुं न शक्नुवन्ति।
8:9 किन्तु यूयं शरीरे न, अपितु आत्मायां सन्ति, यदि आत्मा एव अस्ति
ईश्वरस्य त्वयि निवसन्तु। यदि कस्यचित् ख्रीष्टस्य आत्मा नास्ति तर्हि सः अस्ति
तस्य कश्चन अपि न ।
8:10 यदि ख्रीष्टः युष्मासु अस्ति तर्हि पापस्य कारणेन शरीरं मृतम् अस्ति। किन्तु आत्मा
धर्मात् जीवनम् अस्ति।
8:11 किन्तु यः येशुं मृतात् पुनरुत्थापितवान् तस्य आत्मा यदि तत्र निवसति
यूयं यः ख्रीष्टं मृतात् पुनरुत्थापितवान् सः युष्माकं अपि जीवितं करिष्यति
मर्त्यशरीरान् युष्मासु निवसन् आत्मना।
8:12 अतः भ्रातरः, वयं शरीरस्य ऋणी स्मः, न तु शरीरस्य, अनुसरणार्थं जीवितुं
मांस।
8:13 यतः यदि यूयं मांसानुसयेन जीवन्ति तर्हि म्रियन्ते, किन्तु यदि यूयं शरीरेण
आत्मा शरीरस्य कर्माणि मारयतु, यूयं जीविष्यथ।
8:14 यतः ये जनाः परमेश् वरस् य आत् माना चालिताः सन्ति, ते परमेश् वरस् य पुत्राः सन्ति।
8:15 यतः यूयं पुनः भयस्य बन्धनस्य आत्मानं न प्राप्तवन्तः। किन्तु यूयं
दत्तकग्रहणस्य आत्मानं प्राप्तवन्तः, येन वयं अब्बा, पिता इति रोदिमः।
8:16 आत्मा एव अस्माकं आत्मान सह साक्ष्यं ददाति यत् वयं...
ईश्वरस्य सन्तानाः : १.
8:17 यदि च सन्तानाः तर्हि उत्तराधिकारिणः; परमेश् वरस् य उत्तराधिकारिणः, ख्रीष्टेन सह वारिसाः च;
यदि वयं तस्य सह दुःखं प्राप्नुमः, तर्हि वयं महिमाम् अपि प्राप्नुमः
सम्भूय।
8:18 अहं हि मन्ये यत् इदानीं कालस्य दुःखानि न योग्यानि सन्ति
अस्मासु यत् महिमा प्रकाशितं भविष्यति तस्य तुलना भवतु।
8:19 प्राणिनां हि प्रतीक्षां प्रतीक्षते
ईश्वरस्य पुत्राणां प्रकटीकरणम्।
8:20 हि प्राणी व्यर्थस्य अधीनः अभवत्, न तु स्वेच्छया, अपितु द्वारा
कारणं यस्य आशायां समानं वशीकृतम्।
८ - २१ - यतः प्राणी एव अपि बन्धनात् मुक्तः भविष्यति
ईश्वरस्य सन्तानानां गौरवपूर्णस्वतन्त्रतायां भ्रष्टता।
8:22 यतः वयं जानीमः यत् सर्वा सृष्टिः वेदनाम् अनुभवति, पीडयति च
एकत्र तावत्पर्यन्तम्।
8:23 न केवलं ते, अपितु अस्माकं अपि, येषां प्रथमफलं भवति
आत्मा, वयं अपि स्वयमेव अन्तः निःश्वसामः, प्रतीक्षमाणाः
दत्तकग्रहणं, अस्माकं शरीरस्य मोचनं इत्यर्थः।
8:24 आशायाः वयं उद्धारिताः भवेम, किन्तु या आशा दृष्टा सा आशा नास्ति, यतः किम् अ
मनुष्यः पश्यति, किमर्थम् अद्यापि आशां करोति?
8:25 किन्तु यदि वयं तत् आशास्महे यत् वयं न पश्यामः तर्हि वयं धैर्यपूर्वकं प्रतीक्षामहे
इदम्u200c।
8:26 तथैव आत्मा अस्माकं दुर्बलतां साहाय्यं करोति, यतः वयं किं न जानीमः
वयं यथावत् प्रार्थयामः, किन्तु आत्मा एव करोति
अस्माकं कृते अन्तर्यामिता निःश्वसनैः सह यत् वक्तुं न शक्यते।
8:27 यः हृदयं परीक्षते सः जानाति यत् आत्मायाः मनः किम् अस्ति।
यतः सः सन्तानाम् इच्छया मध्यस्थतां करोति
भगवान।
8:28 वयं जानीमः यत् प्रेम्णः कृते सर्वं मिलित्वा हिताय कार्यं करोति
ईश्वर, येभ्यः स्वप्रयोजनानुसारेण आहूताः सन्ति।
८:२९ यस्य हि सः पूर्वं ज्ञातवान् तदनुरूपः अपि पूर्वनिर्धारितः
तस्य पुत्रस्य प्रतिबिम्बं यत् सः बहूनां मध्ये प्रथमः जातः भवेत्
भ्रातरः ।
8:30 अपि च येभ्यः पूर्वनिर्धारितः, तान् अपि आहूतवान्, ये च सः
आहूय तान् धार्मिकान् अकरोत्, ये च धर्मीकृतवान्, तान् अपि सः
महिमा।
८:३१ तर्हि एतानि किं वदामः? यदि ईश्वरः अस्माकं कृते अस्ति तर्हि को भवितुम् अर्हति
अस्माकं विरुद्धं?
8:32 यः स्वपुत्रं न क्षमितवान्, किन्तु अस्माकं सर्वेषां कृते तं समर्पितवान्, कथं
किं सः स्वेन सह अस्माकं सर्वाणि वस्तूनि स्वतन्त्रतया न दास्यति?
8:33 ईश्वरस्य निर्वाचितानाम् उपरि कोऽपि किमपि आरोपं दास्यति? ईश्वरः एव सः
न्याय्यं करोति।
८ - ३४ - कः यः निन्दति ? ख्रीष्टः एव मृतः, आम् अपि तु अर्थात्
पुनरुत्थितः, यः परमेश् वरस् य दक्ष् यहस् य अपि स् थानयति
अस्माकं कृते अन्तर्यामी।
8:35 ख्रीष्टस्य प्रेम्णः अस्मान् कोऽपि पृथक् करिष्यति? क्लेशं करिष्यति, वा
दुःखं वा उत्पीडनं वा दुर्भिक्षं वा नग्नता वा संकटं वा खड्गं वा?
8:36 यथा लिखितम्, भवतः कृते वयं सर्वं दिवसं हताः स्मः; वयमोस्मि
वधार्थं मेषाः इति गणिताः।
8:37 न, एतेषु सर्वेषु विषयेषु वयं तस्य माध्यमेन विजयिनः अधिकाः स्मः
अस्मान् प्रेम्णा कृतवान्।
8:38 मम विश्वासः अस्ति यत् न मृत्युः न जीवनं न दूताः न च
प्रधानाः न शक्तिः, न वर्तमानाः, न च आगन्तुकाः,
८ - ३९ - न च उच्छ्रायः न गभीरता न च अन्यः प्राणी विच्छेदं कर्तुं शक्नुयात्
अस्मान् परमेश् वरस् य प्रेम् तः, यत् अस् माकं प्रभो ख्रीष्टे येशुना वर्तते।