रोमन
7:1 भ्रातरः, यूयं न जानीथ, यतः अहं व्यवस्थाज्ञां वदामि, कथं तत्
यावत् मनुष्यः जीवति तावत् व्यवस्थायाः आधिपत्यं वर्तते?
7:2 यस्मात् स्त्रियाः पतिः अस्ति, सा पतिना नियमेन बद्धा भवति
यावत् सः जीवति; किन्तु यदि पतिः मृतः अस्ति तर्हि सा मुक्ता भवति
भर्तुः नियमः ।
7:3 अतः यदि भर्तुः जीविते सति अन्येन पुरुषेण सह विवाहिता भवति तर्हि सा
व्यभिचारिणी इति उच्यते, किन्तु यदि तस्याः पतिः मृतः अस्ति तर्हि सा मुक्तः अस्ति
तस्मात् नियमात्; यथा सा विवाहिता अपि व्यभिचारिणी नास्ति
अन्यः पुरुषः ।
7:4 अतः हे भ्रातरः, यूयं अपि शरीरेण व्यवस्थायाः मृताः अभवन्
ख्रीष्टस्य; यत् यूयं परेण सह विवाहं कुर्वन्तु, यः अस्ति सः अपि
मृतात् पुनरुत्थापिताः येन वयं परमेश् वरस् य समक्षं फलं प्राप्नुमः।
7:5 यतः यदा वयं शरीरे आसन् तदा पापस्य गतिः, यानि...
नियमः, अस्माकं अङ्गेषु मृत्युपर्यन्तं फलं दातुं कार्यं कृतवान्।
7:6 किन्तु अधुना वयं यस्मिन् व्यवस्थायाः मृताः आसन्, तस्मात् व्यवस्थायाः मुक्ताः अस्मत्
धृतः; यत् वयं नवीनतायां सेवां कुर्मः, न तु पुरातनतायां
पत्रस्य ।
७:७ तर्हि किं वदामः ? किं नियमः पापः ? ईश्वरः न करोतु। न, मया न ज्ञातम् आसीत्
पापं किन्तु व्यवस्थायाः आधारेण, यतः व्यवस्थायाः न उक्तं चेत् अहं कामं न जानामि स्म।
त्वं लोभं न करिष्यसि।
7:8 पापं तु आज्ञायाः कारणं गृहीत्वा मयि सर्वविधं कृतवान्
कामवासना । यतः व्यवस्थां विना पापं मृतम् आसीत्।
7:9 अहं एकदा व्यवस्थायाः विना जीवितः आसम्, किन्तु यदा आज्ञा आगता तदा पापं कृतवान्
पुनः सजीवः, अहं च मृतः।
7:10 जीवनाय निर्धारिता आज्ञा मया प्राप्ता
मृत्यु।
7:11 पापं हि आज्ञया निमित्तं गृहीत्वा मां वञ्चितवान् तया च हतम्
अहम्u200c।
7:12 अतः व्यवस्था पवित्रा, आज्ञा च पवित्रा, न्याय्यः, सद् च।
7:13 तर्हि किं भद्रं मम मृत्युं जातम्? ईश्वरः न करोतु। पापं तु, २.
यथा मयि सद्भावेन मृत्युं कृत्वा पापं दृश्यते;
यथा आज्ञायाः पापं पापं अतिशयेन पापं भवेत्।
7:14 यतः वयं जानीमः यत् व्यवस्था आध्यात्मिकः अस्ति, किन्तु अहं शारीरिकः अस्मि, पापस्य अधीनः विक्रीतवान्।
7:15 यतः अहं यत् करोमि तत् न अनुमन्यते, यतः अहं यत् इच्छामि तत् न करोमि; किन्तु
यत् अहं द्वेष्टि, तत् अहं करोमि।
7:16 यदि अहं यत् न इच्छामि तत् करोमि तर्हि अहं तत् नियमं स्वीकुर्वन् अस्मि
शोभन।
7:17 इदानीं न पुनः अहं तत् करोमि, किन्तु पापं मयि निवसति।
7:18 अहं जानामि यत् मयि अर्थात् मम शरीरे) किमपि सद्भावं न निवसति।
इच्छा हि मया सह वर्तते; किं तु तत् कथं कर्तव्यं हितं I
न विन्दति।
7:19 यतः अहं यत् सद्भावं इच्छामि तत् न करोमि, किन्तु यत् दुष्टं न इच्छामि तत् तत्
अहं कारोमि।
7:20 यदि अहं यत् न इच्छामि तत् करोमि तर्हि अहं न पुनः तत् करोमि, किन्तु तत् पापं करोमि
मयि निवसति।
7:21 तर्हि अहं एकं नियमं प्राप्नोमि यत् यदा अहं हितं कर्तुम् इच्छामि तदा मम समीपे दुष्टं वर्तते।
7:22 यतः अहं अन्तः मनुष्यस्य अनुसरणं परमेश्वरस्य व्यवस्थायां आनन्दं प्राप्नोमि।
7:23 किन्तु मम अङ्गेषु अन्यः नियमः पश्यामि, यः मम मनसः नियमस्य विरुद्धं युद्धं करोति।
मम अङ्गेषु यः पापस्य नियमः अस्ति, तस्य बन्धने मां नीत्वा।
7:24 हे कृपणः यत् अहम् अस्मि! एतस्य शरीरात् को मां मोचयिष्यति
मृत्यु?
7:25 अहं अस्माकं प्रभुना येशुमसीहेन परमेश्वरं धन्यवादं ददामि। अतः तर्हि मनसा अहम्
अहं परमेश्वरस्य व्यवस्थायाः सेवां करोमि; किन्तु मांसेन सह पापस्य नियमः।