रोमन
६:१ तर्हि किं वदामः ? किं वयं पापं कुर्मः, येन अनुग्रहः प्रचुरः भवेत्?
६:२ ईश्वरः न करोतु। कथं वयं पापमृताः तत्र जीविष्यामः?
6:3 यूयं न जानथ यत् अस्माकं मध्ये येशुमसीहे मज्जिताः अभवन्
तस्य मृत्युं कृत्वा मज्जितः?
6:4 अतः वयं तस्य मज्जनेन मृत्युं कृत्वा दफनाः स्मः, that like as
ख्रीष्टः पितुः महिमा मृतात् पुनरुत्थापितः, तथैव
अस्माभिः अपि जीवनस्य नवीनतायां चरितव्यम्।
6:5 यतः यदि वयं तस्य मृत्युसदृशे एकत्र रोपिताः स्मः तर्हि वयं
तस्य पुनरुत्थानस्य सदृशे अपि भविष्यति।
6:6 एतत् ज्ञात्वा यत् अस्माकं वृद्धः तेन सह क्रूसे क्रूसे भवति, यत् शरीरस्य...
पापं नष्टं भवेत्, येन इतः परं वयं पापस्य सेवां न कुर्मः।
६:७ मृतः हि पापात् मुक्तः भवति।
6:8 यदि वयं ख्रीष्टेन सह मृताः स्मः तर्हि वयं विश्वासं कुर्मः यत् वयं सह अपि जीविष्यामः
तस्य:
6:9 ख्रीष्टः मृतात् पुनरुत्थापितः भूत्वा न म्रियते इति ज्ञात्वा। मृत्युः अस्ति
न पुनः तस्य उपरि आधिपत्यं।
6:10 यतः सः मृतः स एकवारं पापाय मृतः, किन्तु सः जीवति
ईश्वरस्य कृते जीवति।
6:11 तथैव यूयं पापाय मृताः किन्तु जीविताः इति मन्यताम्
अस्माकं प्रभुना येशुमसीहेन परमेश्वरं प्रति।
6:12 अतः युष्माकं मर्त्यशरीरे पापं मा राज्यं कुरुत यत् यूयं तस्य आज्ञापालनं कुर्वन्तु
तत्कामेषु ।
6:13 यूयं च अधर्मस्य साधनरूपेण स्वाङ्गं मा समर्पयन्तु
पापं, किन्तु यूयं परमेश् वरस् य समक्षं समर्पयन्तु, यथा ये जनाः स् वतः जीविताः सन्ति
मृताः, युष्माकं अङ्गं च परमेश् वरस् य धर्मस्य साधनानि भवेयुः।
6:14 यतः पापस्य युष्माकं उपरि आधिपत्यं न भविष्यति, यतः यूयं व्यवस्थायाः अधीनाः न सन्ति।
अनुग्रहाधीन तु।
६ - १५ - किम् तर्हि । किं वयं पापं कुर्मः, यतः वयं व्यवस्थायाः अधीनाः न स्मः, किन्तु अधः
अनुग्रहः? ईश्वरः न करोतु।
6:16 यूयं न जानथ यत् यस्य आज्ञापालनार्थं यूयं दासाः समर्पयन्ति, तस्य
यूयं दासाः सन्ति येषां आज्ञापालनं कुर्वन्ति; पापस्य मृत्युपर्यन्तं वा
धर्मस्य आज्ञापालनं?
6:17 किन्तु परमेश्वरस्य धन्यवादः भवतु यत् यूयं पापस्य दासाः आसन्, किन्तु यूयं आज्ञापालनं कृतवन्तः
हृदयात् तत् सिद्धान्तरूपं यत् भवद्भ्यः मुक्तम् अभवत्।
6:18 तदा यूयं पापात् मुक्ताः भूत्वा धर्मस्य दासाः अभवन्।
6:19 अहं युष्माकं शरीरस्य दुर्बलतायाः कारणात् मनुष्यानुसारं वदामि।
यतः यूयं यथा अशुद्धतायाः, अशुद्धेः च दासाः अङ्गीकृतवन्तः
अधर्मं अधर्मं प्रति; तथापि इदानीं भवतः सदस्यान् सेवकान् समर्पयतु
पवित्रतां प्रति धर्मः।
6:20 यदा यूयं पापस्य दासाः आसन् तदा धर्मात् मुक्ताः आसन्।
6:21 तदा यूयं येषु विषयेषु इदानीं लज्जिताः सन्ति तेषु किं फलं प्राप्तवन्तः? कृते
तेषां वस्तूनाम् अन्तः मृत्युः एव।
6:22 किन्तु इदानीं पापात् मुक्ताः भूत्वा परमेश्वरस्य दासाः भूत्वा युष्माकं प्राप्तवन्तः
युष्माकं फलं पवित्रतां, अन्त्यं च अनन्तजीवनम्।
6:23 पापस्य वेतनं हि मृत्युः; किन्तु परमेश् वरस् य दानं अनन्तजीवनम् अस्ति
अस्माकं प्रभुना येशुमसीहेन।