रोमन
5:1 अतः वयं विश्वासेन धार्मिकाः भूत्वा वयं परमेश्वरेण सह शान्तिं प्राप्नुमः
प्रभुः येशुमसीहः : १.
5:2 येन वयं यस्मिन् अनुग्रहे तिष्ठामः, तस्मिन् अनुग्रहे वयं विश्वासेन प्रवेशं प्राप्नुमः।
परमेश् वरस् य महिमायाम् आशां कुर्वन्तः च आनन्दं कुरुत।
5:3 न केवलम्, किन्तु वयं क्लेशेषु अपि गौरवं कुर्मः, तत् ज्ञात्वा
क्लेशः धैर्यं जनयति;
५:४ धैर्यं च अनुभवः; तथा अनुभवः, आशाः : १.
5:5 आशा च न लज्जयति; यतः ईश्वरस्य प्रेम विदेशेषु पातितम् अस्ति
अस्माकं हृदयं पवित्रात्मना यत् अस्मान् दत्तम् अस्ति।
5:6 यतः वयं यदा अद्यापि शक्तिहीनाः आसन्, तदा ख्रीष्टः तेषां कृते मृतः
अभक्तः ।
5:7 यतः धार्मिकस्य कृते कदापि कश्चित् म्रियते, तथापि कदाचित् क
सज्जनः केचन मृत्यवे अपि साहसं कुर्वन्ति स्म।
5:8 किन्तु परमेश् वरः अस् माकं प्रति स् वस् य प्रेम् णः प्रशंसति, यदा वयं भवामः
पापिनः, ख्रीष्टः अस्माकं कृते मृतः।
5:9 अतः इदानीं तस्य रक्तेन धर्मीत्वं प्राप्य वयं तस्मात् अधिकं उद्धारं प्राप्नुमः
तस्य माध्यमेन क्रोधः।
5:10 यतः यदि वयं शत्रवः आसन् तदा वयं ईश्वरेण सह मृत्योः सामञ्जस्यं कृतवन्तः
तस्य पुत्रः बहु अधिकं मेलनं कृत्वा तस्य प्राणेन वयं तारिताः भविष्यामः।
5:11 न केवलम्, अपितु वयं प्रभुना येशुमसीहेन परमेश् वरस् य आनन्दं प्राप् नुमः।
येन वयं प्रायश्चित्तं प्राप्नुमः।
5:12 अतः यथा एकेन मनुष्येण पापं जगति प्रविष्टम्, पापेन मृत्युः च।
एवं सर्वेषु मनुष्येषु मृत्युः अभवत्, यतः सर्वे पापं कृतवन्तः।
५:१३ (यथा यावत् व्यवस्था न भवति तावत् पापं जगति आसीत्, किन्तु पापं न गण्यते यदा
न नियमः ।
5:14 तथापि आदमात् मूसापर्यन्तं मृत्युः राज्यं कृतवान्
न पापं कृतवान् आदमस्य अतिक्रमणस्य उपमायाः अनन्तरं, यः अस्ति
तस्य आकृतिः यत् आगन्तुं आसीत्।
५:१५ न तु यथा अपराधः, तथैव निःशुल्कदानम् अपि। यदि हि माध्यमेन
अपराधः एकस्य बहवः मृताः भवन्तु, बहु अधिकं ईश्वरस्य अनुग्रहः, दानं च द्वारा
एकेन मनुष्येण येशुमसीहेन अनुग्रहः अनेकेषां कृते प्रचुरः अभवत्।
5:16 न च यथा पापं कृतवान्, तथैव दानं न्यायाय
एकेन निन्दायाः कृते आसीत्, किन्तु निःशुल्कदानं बहुअपराधानां भवति
औचित्यम् ।
5:17 यतः एकेन मनुष्यस्य अपराधेन मृत्युः एकेन राज्यं कृतवान्; बहु अधिकं ते ये
प्रसादं प्रचुरं प्राप्नुहि, धर्मदानं च राज्यं करिष्यति
जीवने एकेन येशुमसीहेन।)
5:18 अतः यथा एकस्य न्यायस्य अपराधेन सर्वेषां मनुष्याणां उपरि
निन्दा; तथापि एकस्य धर्मेण निःशुल्कदानम् आगतं
जीवनस्य न्याय्यतां प्राप्तुं सर्वेषां मनुष्याणां उपरि।
5:19 यथा एकस्य मनुष्यस्य आज्ञापालनेन बहवः पापिनः अभवन्, तथैव तेषां...
एकस्य आज्ञापालनं बहवः धार्मिकाः भविष्यन्ति।
5:20 अपि च अपराधस्य प्रचुरतायां व्यवस्था प्रविष्टा। किन्तु यत्र पापम्
प्रचुरः, अनुग्रहः बहु अधिकं प्रचुरः अभवत्।
5:21 यथा पापं मृत्युपर्यन्तं राज्यं कृतवान् तथा अनुग्रहः राज्यं करोतु
अस्माकं प्रभुना येशुमसीहेन अनन्तजीवनं प्रति धर्मः।