रोमन
४:१ तर्हि वयं किं वदामः यत् अस्माकं पिता अब्राहमः यथा
मांसं, लब्धवान्?
4:2 यतः यदि अब्राहमः कर्मणा धार्मिकः अभवत् तर्हि तस्य गौरवं कर्तुं शक्यते। किन्तु
न तु ईश्वरस्य पुरतः।
४:३ शास्त्रं हि किम् वदति? अब्राहमः परमेश् वरस् य विश् वासः अकरोत्, तस् य गणना अभवत्
तस्मै धर्मार्थम्।
4:4 यः कार्यं करोति तस्य फलं अनुग्रहेण न गण्यते, अपितु
ऋण।
4:5 किन्तु यः कार्यं न करोति, किन्तु यः धार्मिकतां ददाति तस्मिन् विश्वासं करोति
अभक्तः तस्य विश्वासः धर्मार्थं गण्यते।
4:6 यथा दाऊदः अपि तस्य मनुष्यस्य आशीर्वादं वर्णयति, यस्मै परमेश्वरः
कर्म विना धर्मं गणयति।
4:7 “धन्याः ये अधर्माः क्षमिताः पापाः च” इति वदन्
आवृताः भवन्ति।
४:८ धन्यः स पुरुषः यस्य भगवतः पापं न आरोपयिष्यति।
4:9 अयं आशीर्वादः तर्हि खतनामात्रस्य उपरि वा आगच्छति
अखतना अपि? यतः वयं वदामः यत् अब्राहमस्य कृते विश्वासः गणितः आसीत्
धर्मः ।
४:१० तदा कथं गणितम् । यदा सः खतनायां आसीत्, तस्मिन् वा
अखतना? न खतनायां, किन्तु अछतने।
4:11 ततः सः खतनायाः चिह्नं, धर्मस्य मुद्रां प्राप्तवान्
सः यत् विश्वासं खतनाकृतः सन् अद्यापि आसीत्, तत् सः भवितुम् अर्हति
तेषां सर्वेषां विश्वासिनां पिता, यद्यपि ते खतना न कृताः; तत्u200c
तेषां धर्मः अपि गणनीयः स्यात्।
4:12 ये च खतनाजनाः न सन्ति तेषां कृते खतनाजनकः पिता
केवलं, किन्तु ये अस्माकं पितुः तस्य विश्वासस्य पदानि अपि गच्छन्ति
अब्राहमः, यत् सः अद्यापि अखतनाकृतः सन् आसीत्।
४:१३ यतः सः जगतः उत्तराधिकारी भवेत् इति प्रतिज्ञा न अभवत्
अब्राहमः, तस्य वंशाय वा, व्यवस्थायाः माध्यमेन, किन्तु धर्मस्य माध्यमेन
श्रद्धायाः ।
4:14 यतः ये व्यवस्थायाः उत्तराधिकारिणः सन्ति तर्हि विश्वासः शून्यः भवति, तेषां...
अप्रभावेण कृता प्रतिज्ञा : १.
4:15 यतः व्यवस्था क्रोधं जनयति, यतः यत्र व्यवस्था नास्ति, तत्र नास्ति
अतिक्रमणम् ।
4:16 अतः अनुग्रहेण भवितुं विश्वासात्। अन्ते यावत् द
प्रतिज्ञा सर्वेषां बीजानां कृते निश्चिता भवेत्; न तदर्थमेव यस्य
व्यवस्था, किन्तु अब्राहमस्य विश्वासस्य कृते अपि। यः
अस्माकं सर्वेषां पिता, २.
४:१७ (यथा लिखितम् अस्ति, मया त्वां बहुराष्ट्रानां पिता कृतम्)।
यस्मै सः विश्वासं कृतवान्, सः परमेश् वरः, यः मृतान् सजीवं करोति, आह्वयति च
ये वस्तूनि न सन्ति इव।
4:18 सः आशाविरुद्धः आशायां विश्वासं कृतवान् यत् सः तस्य पिता भवेत्
तव वंशजः एवम् भविष्यति, तदनुसारेण बहवः राष्ट्राणि।
4:19 विश्वासे न दुर्बलः सन् स्वशरीरं मृतं न मन्यते स्म।
यदा सः प्रायः शतवर्षीयः आसीत्, तदापि न च मृतः
सारा गर्भः : १.
4:20 सः अविश्वासेन परमेश्वरस्य प्रतिज्ञायां न स्तब्धः अभवत्; किन्तु बलवान् आसीत्
विश्वासेन परमेश्वरस्य महिमाम् अकुर्वन्;
4:21 सः यत् प्रतिज्ञातवान् तत् सः अपि समर्थः इति पूर्णतया निश्चयं कृत्वा
करणाय ।
४:२२ अतः तस्य धर्मत्वेन गण्यते स्म।
4:23 तस्य कृते एव न लिखितम् यत् तस्य गणना कृता;
4:24 किन्तु अस्माकमपि येषु गण्यते, यदि वयं तस्मिन् विश्वासं कुर्मः
अस्माकं प्रभुं येशुं मृतात् पुनरुत्थापितवान्;
4:25 यः अस्माकं अपराधानां कृते मुक्तः अभवत्, अस्माकं कृते पुनरुत्थापितः च
औचित्यम् ।