रोमन
३:१ तर्हि यहूदीनां किं लाभः? किं वा लाभः अस्ति
खतना?
3:2 बहुधा सर्वत्र मुख्यतया यतः तेषां कृते तत् समर्पितम् आसीत्
ईश्वरस्य वचनानि।
३:३ यदि हि केचन न विश्वसन्ति स्म तर्हि किम्? तेषां अविश्वासः विश्वासं करिष्यति
ईश्वरः प्रभावहीनः ?
3:4 ईश्वरः न करोतु, आम्, ईश्वरः सत्यः भवतु, किन्तु प्रत्येकं मनुष्यः मृषावादी भवतु। यथावत्
लिखितम्, यथा त्वं वचनेषु न्याय्यः भवे, पराक्रमे च
यदा त्वं न्याय्यः असि तदा अभिभूतः।
3:5 किन्तु यदि अस्माकं अधर्मः परमेश्वरस्य धर्मस्य प्रशंसा करोति तर्हि किं भविष्यति
वयं वदामः? प्रतिशोधं कुर्वतः परमेश् वरः अधर्मी वा? (अहं पुरुषत्वेन वदामि)
3:6 ईश्वरः न करोतु, तर्हि परमेश्वरः जगतः कथं न्यायं करिष्यति?
3:7 यतः यदि मम असत्येन परमेश्वरस्य सत्यं तस्य विषये अधिकं वर्धितम्
महिमा; किमर्थम् अहमपि पापी इति न्याय्यः?
३:८ न तु, (यथा वयं निन्दिताः स्मः, यथा च केचन तत् प्रतिपादयन्ति
वयं वदामः,) दुष्टं कुर्मः, यथा भद्रं आगच्छेत्? यस्य शापः न्याय्यः।
३ - ९ - किम् तर्हि ? किं वयं तेभ्यः श्रेष्ठाः स्मः? न, कथञ्चित्, अस्माकं पूर्वम् अस्ति
यहूदिनः अन्यजातीयाः च सर्वे पापस्य अधीनाः इति सिद्धवन्तः।
३:१० यथा लिखितम्, न कोऽपि धर्मात्मा नास्ति, न एकः।
3:11 न कश्चित् अवगच्छति, कोऽपि ईश्वरं अन्वेषयति।
3:12 ते सर्वे मार्गाद् बहिः गताः, ते मिलित्वा अलाभाः भवन्ति;
न कश्चित् हितं करोति, न, न एकः।
३:१३ तेषां कण्ठः मुक्तसमाधिः अस्ति; तेषां जिह्वाभिः प्रयुक्तैः
वञ्चना; अधराणां विषं तेषां अधरस्य अधः अस्ति।
3:14 यस्य मुखं शापकटुतापूर्णम् अस्ति।
3:15 तेषां पादौ रक्तपातं कर्तुं द्रुताः सन्ति।
3:16 विनाशः दुःखं च तेषां मार्गेषु अस्ति।
3:17 शान्तिमार्गं च ते न ज्ञातवन्तः।
३:१८ तेषां दृष्टेः पुरतः ईश्वरभयं नास्ति।
3:19 इदानीं वयं जानीमः यत् व्यवस्था यत् किमपि वदति, तत् येभ्यः वदति
व्यवस्थायाः अधीनाः सन्ति, येन सर्वेषां मुखं सर्वं जगत् च निरुद्धं भवेत्
ईश्वरस्य समक्षं दोषी भवेत्।
3:20 अतः व्यवस्थायाः कर्मणा न कोऽपि मांसः न्याय्यः भविष्यति
तस्य दृष्टिः, विधिना हि पापस्य ज्ञानम्।
3:21 किन्तु इदानीं व्यवस्थां विना परमेश्वरस्य धर्मः प्रकटितः अस्ति, यतः
व्यवस्थायाः भविष्यद्वादिभिः च साक्षीकृताः;
3:22 येशुमसीहे विश्वासेन परमेश् वरस् य धार्मिकता अपि सर्वेषां कृते भवति
सर्वेषां विश्वासिनां उपरि च, यतः कोऽपि भेदः नास्ति।
3:23 यतः सर्वे पापं कृतवन्तः, परमेश्वरस्य महिमातः न्यूनाः अभवन्।
३:२४ तस्य अनुग्रहेण स्वतन्त्रतया न्याय्यः सन् यः मोक्षः अस्ति
ख्रीष्टः येशुः : १.
3:25 परमेश् वरः स् व रक्तस् य विश् वासेन प्रायश् चित् करणं कृतवान्।
अतीतानां पापानां क्षमायाः कृते स्वस्य धर्मं वक्तुं,
ईश्वरस्य सहनशीलतायाः माध्यमेन;
3:26 अस्मिन् समये तस्य धर्मं वदामि, यथा सः भवेत्
धर्मी, येशुना विश्वासं करोति तस्य धार्मिकः।
३ - २७ - क्व तर्हि गर्वः । बहिष्कृत इति । केन नियमेन ? कार्याणां? न: किन्तु
श्रद्धायाः नियमेन।
3:28 अतः वयं निष्कर्षं कुर्मः यत् मनुष्यः कर्मणा विना विश्वासेन न्याय्यः भवति
विधिस्य ।
३:२९ किं सः केवलं यहूदीनां परमेश्वरः अस्ति? किं सः अन्यजातीयानां अपि न? आम्, के
अन्यजातीयाः अपि।
3:30 यतः एकः परमेश्वरः अस्ति, यः विश्वासेन खतनां न्याय्यं करिष्यति, तथा च
श्रद्धाद्वारा अखतना।
3:31 तर्हि वयं विश्वासेन व्यवस्थां शून्यं कुर्मः वा? ईश्वरः न करोतु: आम्, वयं
विधिं स्थापयतु।