रोमन
2:1 अतः त्वं अक्षम्यः असि, हे मनुष्य, यः कश्चित् त्वं न्यायाधीशः असि।
यतः त्वं यस्मात् परस्य न्यायं करोषि, तत्र त्वं स्वस्य दण्डं करोषि; त्वं हि तत्
न्यायाधीशः तानि एव कार्याणि करोति।
२:२ किन्तु वयं निश्चिन्ताः स्मः यत् परमेश्वरस्य न्यायः सत्यानुसारं विरुद्धं भवति
ये तादृशानि कार्याणि कुर्वन्ति।
2:3 किं त्वं मनसि एतत् मन्यसे, हे मनुष्य, यः तादृशं कर्तृणां न्यायं करोति।
किं च त्वं परमेश्वरस्य न्यायात् मुक्तः भविष्यसि?
2:4 अथवा तस्य सद्भावस्य क्षमायाः च धनं अवहेलयसि च
दीर्घसहिष्णुता; ईश्वरस्य सद्भावः त्वां नयति इति न जानाति
पश्चात्तापः?
2:5 किन्तु तव कठोरता, पश्चात्तापहीनहृदयस्य च अनुसरणं कृत्वा स्वस्य कृते निधिं कुरु
क्रोधदिनस्य विरुद्धं क्रोधः धर्मन्यायस्य प्रकाशनं च
ईश्वरस्य;
2:6 यः प्रत्येकं मनुष्यस्य कर्मणानुसारं प्रतिदानं दास्यति।
2:7 ये धैर्येन सुकृते महिमाम् अन्विषन्ति, तेभ्यः
मानं अमृतं च शाश्वतं जीवनम्:
2:8 ये तु विवादं कुर्वन्ति, ते सत्यं न आज्ञापयन्ति, किन्तु आज्ञापालयन्ति
अधर्मं क्रोधं च क्रोधं च ।
2:9 क्लेशः दुःखं च मनुष्यस्य सर्वस्य दुष्टस्य प्राणिनः उपरि
प्रथमं यहूदी, अन्यजातीयानां च;
2:10 किन्तु यः कश्चित् सत्कर्म करोति, तस्य महिमा, आदरः, शान्तिः च यहूदिनः
प्रथमं अन्यजातीयानां कृते अपि।
२:११ यतः ईश्वरस्य समीपे जनानां आदरः नास्ति।
2:12 ये जनाः व्यवस्थां विना पापं कृतवन्तः ते अपि व्यवस्थां विना विनश्यन्ति।
ये च व्यवस्थायां पापं कृतवन्तः तेषां न्यायेन न्यायः भविष्यति;
२:१३ (यतो हि व्यवस्थायाः श्रोतारः ईश्वरस्य समक्षं न्याय्याः न भवन्ति, किन्तु तस्य कर्तारः
विधिः न्याय्यः भविष्यति।
2:14 यदा अन्यजातीयाः व्यवस्था नास्ति, ते स्वभावेन कार्याणि कुर्वन्ति
नियमे निहिताः एते, नियमं विना, तेषां नियमः
तस्मान्:
2:15 ये तेषां हृदयेषु, तेषां अन्तःकरणे च लिखितं व्यवस्थायाः कार्यं दर्शयन्ति
साक्षिणः अपि, तेषां विचाराः च नीचाः आरोपयन्ते वा अन्यथा
परस्परं क्षमायाचनाम्;)
2:16 यस्मिन् दिने परमेश्वरः येशुमसीहेन मनुष्याणां रहस्यानां न्यायं करिष्यति
मम सुसमाचारस्य अनुसारम्।
2:17 पश्य, त्वं यहूदी इति उच्यते, व्यवस्थायां आश्रित्य च भवतः
ईश्वरस्य गर्वः, २.
2:18 तस्य इच्छां ज्ञात्वा श्रेष्ठतराणि वस्तूनि अनुमोदय।
नियमात् बहिः निर्देशितः भवति;
2:19 त्वं च अन्धानाम् मार्गदर्शकः, प्रकाशः च इति विश्वसितुम्
ये अन्धकारे सन्ति, .
2:20 मूर्खाणां उपदेशकः शिशुगुरुः यस्य रूपं भवति
ज्ञानं च न्याये सत्यस्य च।
2:21 अतः त्वं यः अन्यं उपदिशसि, न त्वं स्वयमेव उपदिशसि? त्वं
यत् प्रवचनं करोति यत् मनुष्यः न चोरयेत्, किं त्वं चोरीं करोषि?
2:22 यः वदसि पुरुषः व्यभिचारं न कर्तव्यः, किं त्वं करोषि
व्यभिचारः ? मूर्तीनां घृणासि किं त्वं यज्ञं करोषि?
2:23 त्वं यः व्यवस्थाभङ्गेन व्यवस्थायाः गर्वं करोति
किं त्वं ईश्वरस्य अनादरं करोषि?
2:24 यतः युष्माभिः माध्यमेन अन्यजातीयेषु परमेश् वरस् य नाम निन्दा भवति
इति लिख्यते।
2:25 यतः यदि त्वं व्यवस्थां पालनं करोषि तर्हि खतनाः हितकरः भवति, किन्तु यदि भवसि
नियमभङ्गकः, तव खतना अखतनाकृतः।
2:26 अतः यदि अखतनाः व्यवस्थायाः धर्मं धारयन्ति तर्हि
न तस्य खतना न गण्यते?
2:27 न च स्वभावतः खतना न करिष्यति यदि व्यवस्थां पूरयति।
त्वां न्यायय, यः अक्षरेण खतनेन च नियमस्य उल्लङ्घनं करोति?
2:28 यतो हि सः यहूदी नास्ति, यः बाह्यरूपेण एकः अस्ति; न च तत्
खतनः यः शरीरे बाह्यः भवति।
2:29 किन्तु सः यहूदी अस्ति, यः अन्तः एकः अस्ति; खतना च तत्
हृदये, आत्मायां, न तु अक्षरे; यस्य स्तुतिः न मनुष्याणां, .
किन्तु ईश्वरस्य।