रोमन
१:१ पौलुसः, येशुमसीहस्य सेवकः, प्रेरितः भवितुम् आहूतः, विरक्तः
परमेश् वरस् य सुसमाचारः,
१:२ (यत् सः पूर्वं पवित्रशास्त्रेषु स्वभविष्यद्वादिभिः प्रतिज्ञातवान् आसीत्)।
1:3 तस्य पुत्रस्य विषये येशुमसीहः अस्माकं प्रभुः, यः वंशात् निर्मितः
दाऊदः शरीरस्य अनुसारं;
1:4 तस्य आत्मानुसारं शक्तिना परमेश्वरस्य पुत्रः इति घोषितः
पवित्रता, मृतात् पुनरुत्थानेन:
1:5 येन वयं अनुग्रहं प्रेरितत्वं च प्राप्तवन्तः, तस्य आज्ञापालनार्थम्
तस्य नाम्नः कृते सर्वेषु राष्ट्रेषु विश्वासः।
1:6 तेषु यूयं येशुमसीहेन आहूताः सन्ति।
1:7 ये सर्वे रोमनगरे सन्ति, परमेश्वरस्य प्रियाः, पवित्राः भवितुम् आहूताः, तेषां कृते अनुग्रहः भवतु
यूयं च अस्माकं पितुः परमेश् वरात् प्रभोः येशुमसीहात् च शान्तिं प्राप्नुथ।
1:8 प्रथमं, अहं यूयं सर्वेषां कृते येशुमसीहेन मम परमेश्वरं धन्यवादं ददामि, यत् भवतः विश्वासः
इति सम्पूर्णे जगति उक्तम् अस्ति।
1:9 यतः परमेश् वरः मम साक्षी अस्ति, यस् य सुसमाचारस् य आत् माना सेवयामि
पुत्र, यत् अविरामं भवतः उल्लेखं मम प्रार्थनासु सर्वदा करोमि;
१:१० अनुरोधं कुर्वन् यदि केनचित् प्रकारेण इदानीं दीर्घकालं यावत् मम समृद्धः भवेत्
भवतः समीपं आगन्तुं परमेश्वरस्य इच्छानुसारं यात्रां कुरुत।
1:11 अहं युष्मान् द्रष्टुम् इच्छामि यत् अहं युष्मान् किमपि आध्यात्मिकं दानं दास्यामि।
अन्त्यपर्यन्तं यूयं स्थापिताः भवेयुः;
१:१२ अर्थात् भवद्भिः सह परस्परविश्वासेन सान्त्वितः भवेयम्
भवतः मम च उभौ।
1:13 भ्रातरः, अहं युष्मान् अज्ञानिनः न इच्छामि यत् मया बहुधा प्रयोजनं कृतम्
मम किञ्चित् फलं प्राप्तुं युष्माकं समीपम् आगन्तुम्
युष्माकं मध्ये अपि अन्यजातीयेषु इव।
1:14 अहं ग्रीकानाम्, बर्बरानाम् च ऋणी अस्मि; उभौ ज्ञानिभ्यः, २.
अबुद्धिभ्यः च ।
1:15 अतः यथावत् मयि अस्ति, अहं युष्माकं कृते सुसमाचारं प्रचारयितुं सज्जः अस्मि
रोमनगरे अपि ।
1:16 यतः अहं ख्रीष्टस्य सुसमाचारस्य विषये न लज्जितः अस्मि, यतः सा परमेश्वरस्य सामर्थ्यम् अस्ति
ये कश्चित् विश्वासं करोति, तस्य मोक्षाय; प्रथमं यहूदीय, अपि च
ग्रीकभाषायाः कृते ।
1:17 यतः तस्मिन् विश्वासात् विश्वासे परमेश्वरस्य धर्मः प्रकाशितः यथा
तत्र लिखितम् अस्ति, “धर्मी विश्वासेन जीविष्यति।”
1:18 यतः परमेश् वरस् य क्रोधः स् वर्गात् सर्वेषां अभक्तिषु प्रकटितः भवति तथा च
मनुष्याणां अधर्मः, ये सत्यं अधर्मे धारयन्ति;
1:19 यतः ईश्वरस्य यत् ज्ञातव्यं तत् तेषु प्रकटितम् अस्ति; यतः ईश्वरः अस्ति
तेभ्यः दर्शितवान्।
1:20 जगतः सृष्टेः हि तस्य अदृश्यानि वस्तूनि सन्ति
स्फुटं दृष्टं कृतैः वस्तुभिः विज्ञायमानः, तस्य अपि
शाश्वतशक्तिः ईश्वरत्वं च; यथा ते अपवादरहिताः सन्ति- १.
1:21 यतः ते ईश्वरं ज्ञात्वा तस्य ईश्वरत्वेन महिमा न कृतवन्तः, न च
कृतज्ञतां प्रकटयन्ति स्म; किन्तु तेषां कल्पनासु व्यर्थाः मूर्खाः च अभवन्
हृदयं अन्धकारमयं जातम्।
1:22 बुद्धिमान् इति वदन्तः मूर्खाः अभवन् ।
1:23 अविनाशी ईश्वरस्य महिमां सदृशं प्रतिरूपं परिवर्तयति स्म
क्षीणमनुष्येभ्यः पक्षिभ्यः च चतुर्पादपशुभ्यः सरतिभ्यः च
द्रव्य।
1:24 अतः परमेश् वरः तान् अपि अशुद्धतां त्यक्तवान्
स्वस्य हृदयं, परस्परं स्वशरीरस्य अपमानं कर्तुं।
1:25 यः ईश्वरस्य सत्यं असत्यरूपेण परिवर्त्य, पूजयित्वा सेवितवान् च
प्राणी अधिकं प्रजापतिः, यः सदा धन्यः। आमेन् ।
1:26 अतः परमेश् वरः तान् नीचस्नेहान् त्यक्तवान्, यतः तेषां अपि
स्त्रियः स्वाभाविकं उपयोगं प्रकृतेः विरुद्धे परिवर्तनं कृतवन्तः एव।
1:27 तथा च पुरुषाः अपि स्त्रियाः स्वाभाविकं प्रयोगं त्यक्त्वा दग्धाः
तेषां कामे परस्परं प्रति; पुरुषाः पुरुषैः सह यत् अस्ति तत् कार्यं कुर्वन्ति
अयोग्यम्, स्वदोषस्य च तत् प्रतिफलं स्वयमेव प्राप्य
यत् मिलितम् आसीत्।
1:28 यथा च तेषां ज्ञाने ईश्वरं धारयितुं न रोचते स्म, तथैव ईश्वरः दत्तवान्
तान् निन्दितचित्ते समर्पयन्ति, ये कार्याणि न सन्ति, तानि कर्तुं
सुकरः;
१:२९ सर्वैः अधर्मैः, व्यभिचारैः, दुष्टैः, पूर्णः सन् ।
लोभः, दुर्भावना; ईर्ष्या-वध-विवाद-वञ्चना-पूर्णम्, २.
दुर्भावना; कुहूकुहूकाराः, २.
१:३० पृष्ठदष्टकाः, ईश्वरस्य द्वेषिणः, अपि, अभिमानिनः, डींगमालाः, आविष्कारकाः
दुष्टं, मातापितृणां अवज्ञां, .
१:३१ अबोधाः सन्धिभङ्गकाः स्वाभाविकस्नेहहीनाः ।
अदम्यः, अदयालुः : १.
1:32 ये ईश्वरस्य न्यायं ज्ञात्वा ये तादृशानि कर्माणि कुर्वन्ति
मृत्युयोग्याः न केवलं तथैव कुर्वन्ति, अपितु ये कुर्वन्ति तेषु प्रीतिं कुर्वन्तु
ते।