रोमियों के रूपरेखा

I. नमस्कारः विषयश्च १:१-१७
उ. अभिवादनम् १:१-७
ख. पौलुसस्य कलीसियायाः सह सम्बन्धः
रोम १:८-१७ मध्ये

II. के आरोपणस्य औचित्यम्
धर्मः १:१८-५:२१
उ. धर्मस्य सार्वत्रिक आवश्यकता १:१८-३:२०
1. अन्यजातीयानां अपराधः 1:18-32
2. यहूदीनां अपराधः 2:1-3:8
3. सार्वत्रिकअपराधस्य प्रमाणम् 3:9-20
ख. सार्वत्रिकं प्रावधानम्
धर्मः ३:२१-२६
1. पापिभ्यः प्रकटितम् 3:21
2. पापिनां कृते प्राप्य 3:22-23
3. पापिषु प्रभावी 3:24-26
ग. न्याय्यता तथा नियमः ३:२७-३१
1. गर्वस्य भूमिः नास्ति 3:27-28
2. एकः एव ईश्वरः अस्ति 3:29-30
3. विश्वासमात्रेण न्याय्यता 3:31
D. न्याय्यता तथा पुरातननियमः ४:१-२५
1. सत्कार्यस्य सम्बन्धः
न्याय्यता ४:१-८
2. अध्यादेशानां सम्बन्धः
न्याय्यता ४:९-१२
3. नियमस्य सम्बन्धः
न्याय्यता ४:१३-२५
ई. मोक्षस्य निश्चयः ५:१-११
1. वर्तमानस्य व्यवस्था 5:1-4
2. भविष्यस्य गारण्टी 5:5-11
च. न्यायस्य सार्वत्रिकता ५:१२-२१
1. सार्वत्रिकस्य आवश्यकता
धर्मः ५:१२-१४
2. सार्वत्रिकस्य व्याख्या
धर्मः ५:१५-१७
3. सार्वत्रिकस्य अनुप्रयोगः
धर्मः ५:१८-२१

III. धर्मप्रदानम् ६:१-८:१७
उ. पवित्रीकरणस्य आधारः : १.
ख्रीष्टेन सह परिचयः ६:१-१४
ख. पवित्रीकरणे नूतनः सिद्धान्तः : १.
धर्मस्य दासत्वं ६:१५-२३
ग. पवित्रीकरणे नूतनः सम्बन्धः : १.
नियमात् मुक्तिः ७:१-२५
D. पवित्रीकरणे नवीनशक्तिः : the
पवित्रात्मनः कार्यम् ८:१-१७

IV. धर्मात्मनः अनुरूपता ८:१८-३९
उ. अस्य वर्तमानकालस्य दुःखानि ८:१८-२७
ख. यद् महिमा प्रकाशितं भविष्यति
अस्मान् ८:२८-३९

वि. ईश्वरस्य सम्बन्धे धर्मः
इस्राएलेन सह ९:१-११:३६
उ. इस्राएलस्य अस्वीकारस्य तथ्यं ९:१-२९
ख. इस्राएलस्य प्रत्याख्यानस्य व्याख्या ९:३०-१०:२१
ग. इस्राएलस्य विषये सान्त्वना
प्रत्याख्यानम् ११:१-३२
D. ईश्वरस्य प्रज्ञायाः स्तुतिः एकः सिद्धान्तः ११:३३-३६

VI. कार्ये ईश्वरस्य धर्मः १२:१-१५:१३
उ. ईश्वरस्य मूलसिद्धान्तः
धर्मः कार्ये
विश्वासिनः जीवनम् १२:१-२
ख. ईश्वरस्य विशिष्टानुप्रयोगाः
धर्मः कार्ये
विश्वासिनः जीवनम् १२:३-१५:१३
1. स्थानीयमण्डल्यां 12:3-21
2. अवस्थायां 13:1-7
3. सामाजिकदायित्वेषु 13:8-14
4. संदिग्धेषु (अनैतिकेषु) विषयेषु 14:1-15:13

VII. ईश्वरस्य धर्मः प्रसारितः १५:१४-१६:२७
उ. रोमियो १५:१४-२१ लेखनस्य पौलस्य उद्देश्यम्
ख. भविष्यस्य कृते पौलस्य योजनाः १५:२२-३३
ग. पौलस्य प्रशंसा चेतावनी च १६:१-२७