प्रकाशनम्
22:1 सः मम कृते शुद्धां जीवनजलनदीं स्फुटवत् स्फुटं दर्शितवान्।
परमेश् वरस् य मेषशावस् य च सिंहासनात् निर्गत्य।
22:2 तस्य वीथिमध्ये, नदीयाः उभयतः च आसीत्
तत्र जीवनवृक्षः द्वादशविधं फलं दत्त्वा प्रदाति स्म
तस्याः फलं प्रतिमासं, वृक्षस्य पत्राणि च चिकित्सायाः कृते आसन्
राष्ट्राणां ।
22:3 पुनः शापः न भविष्यति, किन्तु परमेश्वरस्य मेषस्य च सिंहासनं भविष्यति
तस्मिन् भविष्यति; तस्य दासाः तस्य सेवां करिष्यन्ति।
22:4 ते तस्य मुखं द्रक्ष्यन्ति; तस्य नाम च तेषां ललाटेषु भविष्यति।
22:5 तत्र च रात्रौ न भविष्यति; तेषां च न दीपकस्य आवश्यकता नास्ति, न च
सूर्यस्य प्रकाशः; यतः प्रभुः परमेश्वरः तेभ्यः प्रकाशं ददाति, ते च करिष्यन्ति
शाश्वतं शाश्वतं राज्यं कुर्वन्तु।
22:6 सः मां अवदत्, एतानि वचनानि विश्वास्यानि सत्यानि च, भगवता च
पवित्रभविष्यद्वादिनां परमेश्वरः स्वसेवकान् दर्शयितुं स्वदूतं प्रेषितवान्
ये कार्याणि शीघ्रमेव कर्तव्यानि।
22:7 पश्य, अहं शीघ्रम् आगच्छामि, धन्यः यः वचनानि पालयति
अस्य पुस्तकस्य भविष्यवाणी।
22:8 अहं योहनः एतानि दृष्ट्वा श्रुतवान्। यदा च मया श्रुतं च
दृष्टं, अहं तस्य दूतस्य पादयोः पुरतः पूजां कर्तुं पतितः यः दर्शयति स्म
मम एतानि वस्तूनि।
22:9 तदा सः मां अवदत्, पश्य मा कुरु, अहं तव सहदासः अस्मि।
तव भ्रातृणां भविष्यद्वादिनां, ये च वचनं पालन्ते
this book: ईश्वरस्य पूजां कुरुत।
22:10 सः मां अवदत्, “अस्य पुस्तकस्य भविष्यद्वाणीवचनानि मुद्रयतु।
समीपस्थः हि कालः।
22:11 यः अन्यायपूर्णः सः निश्चलः अन्यायी भवतु, यः मलिनः अस्ति सः
सः अद्यापि मलिनः भवतु, यः धार्मिकः सः धार्मिकः भवतु
अद्यापि पवित्रः स पवित्रः भवतु।
22:12 पश्य च अहं शीघ्रम् आगच्छामि; मम फलं च मया सह अस्ति, प्रत्येकं मनुष्यस्य दानाय
यथा तस्य कार्यं भविष्यति।
22:13 अहं आल्फा ओमेगा च आदौ च अन्त्यौ च प्रथमौ अन्तिमौ च ।
22:14 धन्याः सन्ति ये तस्य आज्ञां कुर्वन्ति, येन तेषां अधिकारः भवति
जीवनवृक्षः, द्वारैः नगरं प्रविशतु।
22:15 बहिः हि श्वाः, जादूगराः, वेश्या, वधकाः च सन्ति।
मूर्तिपूजकाः च यः कश्चित् प्रेम्णा मृषावादं करोति।
22:16 अहं येशुः मम दूतं प्रेषितवान् यत् सः युष्माकं समक्षं एतानि वस्तूनि ददातु
चर्च-मन्दिराणि। अहं दाऊदस्य मूलं सन्तानं च, उज्ज्वलं च
प्रातः तारा ।
22:17 आत्मा वधू च वदन्ति, आगच्छतु। यः श्रृणोति सः वदतु।
आगच्छ। यः च तृष्णा अस्ति सः आगच्छतु। यः च इच्छति, सः गृह्णातु
जीवनस्य जलं स्वतन्त्रतया।
22:18 यतः यः कश्चित् मनुष्यः भविष्यद्वाणीवचनं शृणोति, तस्य अहं साक्ष्यं ददामि
this book “यदि कश्चित् एतेषु वस्तूनि योजयिष्यति तर्हि परमेश्वरः योजयिष्यति।”
अस्मिन् ग्रन्थे लिखिताः व्याधिः तस्मै।
22:19 यदि च कश्चित् अस्य पुस्तकस्य वचनात् हरति
भविष्यद्वाणी, परमेश्वरः जीवनग्रन्थात् स्वभागं हरति, बहिः च
पवित्रनगरस्य, अस्मिन् ग्रन्थे लिखितवस्तूनाभ्यां च।
22:20 यः एतानि साक्ष्यं ददाति सः कथयति, अहं शीघ्रम् आगच्छामि। आमेन् ।
तदपि आगच्छतु भगवन् येशु।
22:21 अस्माकं प्रभुः येशुमसीहस्य अनुग्रहः युष्माकं सर्वैः सह भवतु। आमेन् ।