प्रकाशनम्
21:1 अहं नूतनं स्वर्गं नूतनं पृथिवीं च दृष्टवान्, यतः प्रथमः स्वर्गः,...
प्रथमं पृथिवी गतवती; न च समुद्रः पुनः आसीत्।
21:2 अहं योहनः पवित्रनगरं नूतनं यरुशलेमं परमेश्वरात् बहिः आगच्छन्तं दृष्टवान्
स्वर्गं भर्तुः कृते अलङ्कृतं वधूवत् सज्जीकृतम्।
21:3 अहं स्वर्गात् महतीं वाणीं श्रुतवान् यत्, “पश्य, निवासस्थानं।”
ईश्वरः मनुष्यैः सह अस्ति, सः तेषां सह निवसति, ते च तस्य भविष्यन्ति
प्रजाः, परमेश् वरः स्वयम् तेषां सह भविष् यति, तेषां परमेश् वरः च भविष्यति।
21:4 ईश्वरः तेषां नेत्रेभ्यः सर्वाणि अश्रुपातं मार्जयिष्यति। न च भविष्यति
अधिकं मृत्युः, न शोकः, न रोदनं, न पुनः भविष्यति
वेदना: पूर्वाणि हि व्यतीतानि।
21:5 सिंहासने उपविष्टः सः अवदत्, पश्य, अहं सर्वं नवीनं करोमि। तथा
सः मां अवदत्, लिखतु, यतः एतानि वचनानि सत्यानि विश्वास्यानि च सन्ति।
21:6 सः मां अवदत्, कृतम्। अहं अल्फा च ओमेगा च, आरम्भः च
अन्तम् । तं प्रदास्यामि यस्य तृष्णास्रोतस्य प्रस्रोतस्य
जीवनस्य जलं स्वतन्त्रतया।
21:7 यः विजयते सः सर्वं उत्तराधिकारं प्राप्स्यति; अहं च तस्य ईश्वरः भविष्यामि, च
सः मम पुत्रः भविष्यति।
21:8 किन्तु भयभीताः, अविश्वासिनः, घृणिताः, घातकाः च
वेश्यान्, जादूगरानाम्, मूर्तिपूजकानाम्, सर्वेषां मृषावादिनां च भविष्यति
तेषां भागः सरसि यत् अग्निना गन्धकेन च दहति
द्वितीयः मृत्युः ।
21:9 सप्तसुदूतेषु एकः मम समीपम् आगतः, येषु सप्तपुटकानि आसन्
सप्तान्तिमक्लेशपूर्णा च मया सह कथयति स्म, इह आगच्छ।
अहं त्वां वधूम्, मेषस्य पत्नीं दर्शयिष्यामि।
21:10 सः मां आत्मान महाउच्चं पर्वतं प्रति नीतवान्,...
स्वर्गात् अवतरन्तं तत् महानगरं पवित्रं यरुशलेमं मम कृते दर्शितवान्
ईश्वरतः, २.
21:11 परमेश् वरस् य महिमा आसीत्, तस्याः प्रकाशः पाषाणसदृशः आसीत्
बहुमूल्यं, जास्परशिला इव अपि, स्फटिकवत् स्पष्टम्;
21:12 तस्य भित्तिः महती उच्चा, द्वादशद्वाराणि च द्वारेषु च आसीत्
द्वादश दूताः, तेषु लिखितानि च नामानि, ये नामानि सन्ति
इस्राएलस्य वंशजानां द्वादश गोत्राः।
२१:१३ पूर्वे त्रीणि द्वाराणि; उत्तरे त्रीणि द्वाराणि; दक्षिणे त्रयः
द्वाराणि; पश्चिमे च त्रीणि द्वाराणि।
21:14 नगरस्य भित्तिः द्वादश आधाराः आसन्, तेषु नामानि च आसन्
मेषस्य द्वादशप्रेरितानां।
21:15 मया सह सम्भाषमाणस्य नगरस्य मापनार्थं सुवर्णवेणुः आसीत्,...
तस्य द्वाराणि, तस्य भित्तिः च।
21:16 नगरं च चतुर्वर्गं भवति, दीर्घता च यावत् विशाला भवति
विस्तारः, सः वेणुना नगरं द्वादशसहस्राणि परिमितवान्
फर्लाङ्गः । दीर्घत्वं च विस्तारं च तस्य ऊर्ध्वता च समानम्।
21:17 तस्य भित्तिं चतुश्चत्वारिंशत् हस्तं परिमितवान्।
यथा मनुष्यस्य अर्थात् दूतस्य परिमाणम्।
21:18 तस्य भित्तिनिर्माणं यास्परस्य आसीत्, नगरं शुद्धम् आसीत्
सुवर्णं, स्पष्टकाचवत्।
21:19 नगरस्य प्राकारस्य आधाराः सर्वैः अलङ्कृताः आसन्
बहुमूल्यपाषाणानां प्रकारः। प्रथमं आधारं जास्परं आसीत्; द्वितीयः, २.
नीलमणि; तृतीयः, एकः चाल्सीडोनी; चतुर्थः, पन्ना;
२१ - २० - पञ्चमी सर्दोनिक्सः; षष्ठं, सार्डियस्; सप्तमः क्राइसोलाइट् इति; the
अष्टम, बेरिल; नवमः, एकः पुखराजः; दशमः, एकः क्रिसोप्रासः; the
एकादशः, एकः जसिन्थः; द्वादशः, अमेथिस्टः ।
21:21 द्वादशद्वाराणि द्वादश मौक्तिकानि आसन्, प्रत्येकं बहूनां द्वारं एकस्मात् आसीत्
pearl: नगरस्य वीथिः च शुद्धसुवर्णः आसीत्, यथा पारदर्शकः
चषक।
21:22 अहं तत्र मन्दिरं न दृष्टवान् यतः सर्वशक्तिमान् परमेश्वरः मेषशावकः च सन्ति
तस्य मन्दिरम् ।
२१:२३ नगरस्य च सूर्यस्य चन्द्रस्य च आवश्यकता नासीत्
it: यतः परमेश्वरस्य महिमा तत् प्रकाशं कृतवान्, मेषः च प्रकाशः अस्ति
तस्य ।
21:24 उद्धारिताः राष्ट्राणि तस्य प्रकाशे चरन्ति।
पृथिव्याः राजानः च स्वस्य महिमा, गौरवं च तस्मिन् आनयन्ति।
21:25 तस्य द्वाराणि च दिवा सर्वथा न निरुद्धानि भविष्यन्ति, यतः भविष्यति
न तत्र रात्रौ।
21:26 ते च राष्ट्राणां महिमाम्, गौरवं च तस्मिन् आनयिष्यन्ति।
21:27 न च कश्चित् कश्चित् दूषितं वस्तु तस्मिन् प्रविशति।
न च कश्चित् घृणितम्, असत्यं वा करोति, किन्तु ये
मेषस्य जीवनग्रन्थे लिखिताः सन्ति।