प्रकाशनम्
20:1 ततः परं स्वर्गात् एकं दूतं अवतरन्तं दृष्टवान्, यस्य कुञ्जी आसीत्
अतलं गर्तं च हस्ते महती शृङ्खला |
20:2 सः अजगरं तं वृद्धं सर्पं पिशाचम् अङ्गीकृतवान्।
शैतानः च तं वर्षसहस्रं बद्धवान्।
20:3 तं अतलगर्ते क्षिप्य तं निरुद्ध्य मुद्रां स्थापयति
तस्य उपरि यत् सः राष्ट्रान् न पुनः वञ्चयिष्यति, यावत् सहस्रं यावत्
वर्षाणि पूर्णानि भवेयुः, तदनन्तरं सः किञ्चित् मुक्तः भवितुमर्हति
ऋतु।
20:4 अहं सिंहासनानि दृष्टवान्, तेषु उपविष्टाः, न्यायः च दत्तः
तेषां साक्ष्यार्थं शिरःच्छेदितानां प्राणान् अहं दृष्टवान्
येशुः परमेश् वरस् य वच् य आराधनाम् अकरोत्।
न तस्य प्रतिमा, न च तेषां ललाटेषु तस्य चिह्नं प्राप्तवन्तः।
तेषां हस्ते वा; ते ख्रीष्टेन सह सहस्रं यावत् जीविताः भूत्वा राज्यं कृतवन्तः
वर्षाः।
२०:५ किन्तु शेषाः मृताः यावत् वर्षसहस्राणि न अभवन् तावत् पुनः न जीवन्ति स्म
सम्पूर्ण। एतत् प्रथमं पुनरुत्थानम्।
20:6 धन्यः पवित्रश्च यः प्रथमपुनरुत्थाने भागं लभते
द्वितीयमृत्युः शक्तिः नास्ति, किन्तु ते परमेश्वरस्य याजकाः भविष्यन्ति
ख्रीष्टः, तेन सह सहस्रवर्षं राज्यं करिष्यति।
20:7 यदा च वर्षसहस्राणि समाप्ताः भविष्यन्ति तदा शैतानः मुक्तः भविष्यति
तस्य कारागारः, २.
20:8 चतुर्भागेषु स्थितान् राष्ट्रान् वञ्चयितुं निर्गमिष्यति
पृथिव्याः गोगः मागोगः च तान् युद्धाय एकत्रितुं: the
यस्य संख्या समुद्रवालुका इव अस्ति।
20:9 ते पृथिव्याः विस्तारं गत्वा शिबिरं परिवेष्टवन्तः
सन्ताः प्रियनगरं च, ईश्वरतः अग्निः अवतरत्
स्वर्गस्य, तान् भक्षयन्।
20:10 तान् वञ्चयन् पिशाचः अग्निसरोवरे क्षिप्तः,...
गन्धकं यत्र पशुः मिथ्याभविष्यद्वादिः च सन्ति, भविष्यति च
अहोरात्रं पीडितं नित्यं नित्यम् |
20:11 अहं महान् श्वेतसिंहासनं दृष्टवान्, तस्मिन् उपविष्टः च यस्य मुखात्
पृथिवी स्वर्गश्च पलायितौ; तत्र च स्थानं न लब्धम्
ते।
20:12 अहं मृतान् लघुमहानान् ईश्वरस्य पुरतः स्थितान् दृष्टवान्। पुस्तकानि च
उद्घाटिताः, अन्यत् पुस्तकं च उद्घाटितम्, यत् जीवनस्य पुस्तकम् अस्ति, तथा च
मृतानां न्यायः तेषु विषयेषु लिखितः आसीत्
पुस्तकानि, तेषां कृतीनुसारम्।
20:13 समुद्रः तस्मिन् मृतान् त्यक्तवान्; मरणं च नरकं च
तेषु ये मृताः आसन् तान् समर्पयत्, तेषां प्रत्येकं न्यायः कृतः
तेषां कार्यानुसारम्।
20:14 मृत्युः नरकं च अग्निसरोवरे क्षिप्तम्। इति द्वितीयः
मृत्यु।
20:15 यः कश्चित् जीवनग्रन्थे लिखितः न लब्धः सः अन्तः क्षिप्तः
अग्निसरोवरम् ।