प्रकाशनम्
19:1 ततः परं मया स्वर्गे बहुजनानाम् महती वाणी श्रुता।
अलेलुया इति वदन्; मोक्षं महिमा च गौरवं च सामर्थ्यं च
अस्माकं परमेश्वरः प्रभुः : १.
19:2 यतः तस्य न्यायाः सत्याः धार्मिकाः च सन्ति, यतः सः महान् न्यायं कृतवान्
वेश्या या व्यभिचारेण पृथिवीं दूषयत्, सा च अस्ति
तस्याः हस्ते स्वभृत्यानां रक्तस्य प्रतिकारं कृतवान्।
19:3 पुनः ते अवदन्, हलेलुया। तस्याः धूमः च नित्यं नित्यं उत्थितः।
19:4 चतुःविंशतिः वृद्धाः चत्वारः पशवः च पतित्वा
सिंहासने उपविष्टस्य परमेश्वरस्य आराधनाम् अकरोत्, “आमेन्; अलेलुइया।
19:5 ततः सिंहासनात् एकः स्वरः आगतः, “अस्माकं परमेश्वरस्य स्तुतिं कुरुत, यूयं तस्य सर्वे।”
दासाः, यूयं च तस्मात् भयभीताः, लघु-महानौ।
19:6 अहं बहुजनस्य वाणी इव वाणी इव च श्रुतवान्
बहुजलानां, महागर्जनानां वाणी इव।
अलेलुया: यतः सर्वशक्तिमान् प्रभुः परमेश्वरः राज्यं करोति।
19:7 वयं प्रसन्नाः भवामः, हर्षयामः, तस्य आदरं कुर्मः, विवाहस्य कृते
मेषशावकः आगतः, तस्य भार्या च स्वं सज्जीकृतवती।
19:8 तस्याः कृते च सुमलवस्त्रेण शुद्धा वस्त्रेण युक्ता इति अनुमतम्
शुक्लं च: सूक्ष्मं लिनेन हि सन्तानाम् धर्मः।
19:9 सः मां अवदत्, लिखतु, धन्याः ते ये आहूताः सन्ति
मेषस्य विवाहभोजनम्। स मामब्रवीत्, एतानि सत्यानि
ईश्वरस्य वचनम्।
19:10 अहं तस्य पादयोः पूजयितुं पतितः। सः मां अवदत्, पश्य त्वं करोषि
it not: अहं तव सहदासः, तव भ्रातृणां च येषां सन्ति
येशुना साक्ष्यं परमेश्वरं भजन्तु यतः येशुना साक्ष्यं भवति
भविष्यद्वाणीयाः आत्मा।
19:11 अहं स्वर्गं उद्घाटितं दृष्ट्वा श्वेतवर्णीयं अश्वं दृष्टवान्। उपविष्टः च
सः विश्वासी सत्यः इति उच्यते स्म, धर्मे च सः न्यायं करोति च
युद्धं कुरुत।
19:12 तस्य नेत्राणि अग्निज्वाला इव आसन्, तस्य शिरसि बहवः मुकुटाः आसन्; तथा
तस्य नाम लिखितम् आसीत् यत् कोऽपि न जानाति स्म, किन्तु सः एव जानाति स्म।
19:13 सः रक्ते निमग्नं वेषं धारयति स्म, तस्य नाम च अस्ति
इति The Word of God इति उच्यते।
19:14 स्वर्गस्थाः सेनाः श्वेताश्वैः तं अनुसृत्य गच्छन्ति स्म।
सूक्ष्मलिनेन वस्त्रं शुक्लं शुद्धं च।
19:15 तस्य मुखात् च तीक्ष्णः खड्गः निर्गच्छति यत् तेन सः प्रहरति
राष्ट्राणि लोहदण्डेन तान् शासयिष्यति, स च पदाति
सर्वशक्तिमान् ईश्वरस्य उग्रतायाः क्रोधस्य च मद्यकुण्डम्।
19:16 तस्य वेषे ऊरुयोः च नाम लिखितम् अस्ति, “KING OF
राजानः, भगवन्तं च ।
19:17 अहं सूर्ये स्थितं स्वर्गदूतं दृष्टवान्। स च उच्चैः स्वरेण क्रन्दितवान्।
स्वर्गमध्ये उड्डीयमानान् सर्वान् पक्षिणः आगच्छन्तु, समागत्य।”
युष्मान् मिलित्वा महान् परमेश्वरस्य भोजनं प्रति;
19:18 यत् यूयं राजानां मांसं, सेनापतिनाम्, मांसं च खादितुम्
वीर्याणां मांसं, अश्वमांसम्, उपविष्टानां च मांसम्
तान्, सर्वेषां च मनुष्याणां मांसं, मुक्तं बन्धनं च, लघु च
महान्u200c।
19:19 अहं पशुं पृथिव्याः राजानः तेषां सेनाः च अपश्यम्।
अश्वस्थितस्य विरुद्धं युद्धं कर्तुं समागताः, तथा च
तस्य सेनाविरुद्धम्।
19:20 ततः सः पशुः गृहीतः, तस्य सह कार्यकर्ता मिथ्याभविष्यद्वादिः च
तस्य पुरतः चमत्काराः, येन सः तान् वञ्चितवान्
पशुस्य चिह्नं ये च तस्य प्रतिमां पूजयन्ति स्म। एतौ द्वौ अपि आस्ताम्
गन्धकप्रज्वलितवह्निसरोवरे जीवितं क्षिप्य।
19:21 शेषाः खड्गेन हताः यस्य उपरि उपविष्टः आसीत्
अश्वः, यः खड्गः तस्य मुखात् निर्गतवान्, सर्वे पक्षिणः च आसन्
तेषां मांसेन पूरिताः।