प्रकाशनम्
18:1 एतेषां पश्चात् अहं स्वर्गात् अन्यं दूतं अवतीर्यं दृष्टवान्
महती शक्तिः; तस्य महिमानेन च पृथिवी प्रकाशिता अभवत्।
18:2 ततः सः प्रबलस्वरेण आक्रोशितवान् यत्, “महानबबिलोनः अस्ति।”
पतितः पतितः भवति पिशाचानां निवासः भवति, धारः च
प्रत्येकस्य दुष्टात्मनः, प्रत्येकस्य अशुद्धस्य द्वेष्यस्य च पक्षिणः पञ्जरस्य।
१८:३ यतः सर्वे राष्ट्राणि तस्याः व्यभिचारस्य क्रोधस्य मद्यं पिबन्ति।
पृथिव्याः च राजानः तया सह व्यभिचारं कृतवन्तः, तथा च
तस्याः प्रचुरतायां पृथिव्याः वणिजाः धनिनः भवन्ति
स्वादिष्टानि ।
18:4 ततः परं स्वर्गात् अन्यत् वाणीं श्रुतवान् यत्, “तस्याः बहिः गच्छ, मम
प्रजा, यूयं तस्याः पापभागिनः न भवेयुः, पापं न प्राप्नुथ
तस्याः व्याधिः।
18:5 यतः तस्याः पापाः स्वर्गं यावत् प्राप्ताः, ईश्वरः च तां स्मरति
अधर्माः ।
18:6 यथा सा भवद्भ्यः पुरस्कृतवती तथा तस्याः पुरस्कारं ददातु, तस्याः द्विगुणं च द्विगुणं कुरुत
तस्याः कर्मणानुसारं तया पूरिते प्याले तस्याः पूरणं कुरुत
द्विद्वार।
18:7 सा कियत् आत्मनः महिमाम् अकरोत्, स्वादिष्टं च जीवति, एतावत्
यातनां दुःखं च तां ददातु, यतः सा हृदये वदति, अहं राज्ञी उपविशामि।
न च विधवा, न च शोकं द्रक्ष्यामि।
18:8 अतः तस्याः व्याधिः एकस्मिन् दिने आगमिष्यति, मृत्युः शोकः च...
अकाल; सा च वह्निना नितान्तं दह्यते, बलवान् हि
प्रभु ईश्वर यः तस्याः न्यायं करोति।
१८:९ पृथिव्याः राजानः च व्यभिचारं कृत्वा जीविताः
स्वादिष्टं तया सह, तां शोचयिष्यति, तस्याः शोचति च, यदा ते
तस्याः दाहस्य धूमं द्रक्ष्यति,
18:10 दूरं स्थित्वा तस्याः यातनाभयात् हा हा हा तत् इति वदन्
महान् नगरं बेबिलोन, तत् पराक्रमी नगरम्! यतः एकघण्टे भवतः न्यायः भवति
आगच्छ।
18:11 पृथिव्याः वणिजाः तस्याः विषये रोदिष्यन्ति शोचन्ति च। न हि मनुष्यः
तेषां मालवस्तुं पुनः क्रीणाति।
18:12 सुवर्णस्य रजतस्य च रत्नस्य च मौक्तिकस्य च वस्तूनि।
सुनीलं च बैंगनीं क्षौमं रक्तं च सर्वं तव काष्ठं च।
हस्तिदन्तस्य सर्वविधं पात्रं च सर्वविधं बहुमूल्यं पात्रं च
काष्ठं पीतले च लोहं च संगमरवरं च।
18:13 दालचीनी च गन्धं च लेपं च गन्धं च मद्यं च
तैलं च सूक्ष्मपिष्टं गोधूमं च पशवं च मेषं च अश्वं च
रथाः दासाः च मनुष्याणां प्राणाः |
18:14 यत् फलं तव आत्मा कामितवान् तत् त्वत्तो विसृतं भवति, च
सर्वाणि वस्तूनि भवद्भ्यः च विसृज्यन्ते
तान् पुनः सर्वथा न प्राप्स्यति।
18:15 तया धनीभूताः एतेषां वणिजाः स्थास्यन्ति
दूरं तस्याः पीडनभयात् रोदनं विलपन्तं च ।
18:16 ततः उवाच हा, हा, सा महानगरी, या सुलिनवस्त्रधारी आसीत्।
बैंगनी, रक्तवर्णं, सुवर्णेन, बहुमूल्यैः शिलाभिः, अलङ्कृतैः च
मोती !
18:17 एकघण्टे हि एतावता महती धनं व्यर्थं भवति। प्रत्येकं च पोतस्वामी, .
सर्वे च नावेषु, नाविकेषु च, समुद्रेण व्यापारिणः यावन्तः च।
दूरं स्थितवान्, २.
18:18 तस्याः प्रज्वलितधूमं दृष्ट्वा क्रन्दन्ति स्म, किं नगरम्
अस्य महानगरस्य इव!
18:19 ते शिरसि रजः क्षिप्य रुदन्तः विलपन्तः च क्रन्दन्ति स्म।
हा, हा, तत् महानगरम्, यस्मिन् सर्वेऽपि धनिनः अभवन्
तस्याः व्ययस्य कारणेन समुद्रे जहाजाः! एकघण्टे हि सा
निर्जनं कृतम् ।
18:20 हे स्वर्ग, हे पवित्राः प्रेरिताः भविष्यद्वादिः च तस्याः विषये आनन्दं कुरुत। कृते
ईश्वरः भवन्तं तस्याः प्रतिकारं कृतवान्।
18:21 एकः पराक्रमी दूतः महान् चक्कीशिला इव शिलाम् उद्धृत्य क्षिप्तवान्
समुद्रे प्रविश्य कथयन्, “एवं तत् महानगरं बाबिलोनं हिंसापूर्वकं भविष्यति।”
क्षिप्ताः भवन्तु, पुनः किमपि न लभ्यन्ते।
18:22 वीणावादकानां, वाद्यवादकानां, नलीवादकानां, तुरहीवादकानां च स्वरः।
त्वयि पुनः किमपि न श्रूयते; न च शिल्पकारः, यत्किमपि
शिल्पः सः भवतु, त्वयि पुनः लभ्यते; शब्दश्च क
त्वयि चक्कीपाषाणः पुनः किमपि न श्रूयते;
18:23 त्वयि पुनः दीपकप्रकाशः किमपि न प्रकाशयिष्यति; तथा
वरवधूयोः वाणी पुनः सर्वथा न श्रूयते
त्वयि तव वणिजाः पृथिव्याः महापुरुषाः आसन्; तव हि
जादूटोणाः सर्वाणि राष्ट्राणि वञ्चितानि आसन्।
18:24 तस्याः मध्ये भविष्यद्वादिनां, पवित्राणां, सर्वेषां च रक्तं प्राप्तम्
ये पृथिव्यां हताः आसन्।