प्रकाशनम्
17:1 ततः सप्तसुदूतेषु एकः आगतः यस्य सप्तपुटकानि आसन्,...
मया सह सम्भाषितवान्, “अत्र आगच्छतु; अहं त्वां दर्शयिष्यामि
बहुजले उपविष्टायाः महावेश्यायाः न्यायः।
१७:२ येन सह पृथिव्याः राजानः व्यभिचारं कृतवन्तः, तेन च
तस्याः मद्येन मत्ताः कृताः पृथिवीवासिनः
व्यभिचारः ।
17:3 ततः सः मां आत्मान प्रान्तरे नीतवान्, अहं च क
स्त्रियाः निन्दानामपूर्णे रक्तवर्णे पशवे उपविशति।
सप्त शिराः दश शृङ्गाः च।
17:4 सा च बैंगनी-रक्तवर्णैः परिणता, अलङ्कृता च आसीत्
सुवर्णं बहुमूल्यं च मौक्तिकं च स्वर्णचषकं हस्ते
तस्याः व्यभिचारस्य घृणितम्, मलिनता च पूर्णम्।
17:5 तस्याः ललाटे एकं नाम लिखितम् आसीत्, रहस्यं, महान् बेबिलोनः।
वेश्यामाता पृथिव्याः घृणां च।
17:6 अहं तां स्त्रियं साधुनां रक्तेन मत्तां च दृष्टवान्
येशुना शहीदानां रक्तम्, तां दृष्ट्वा अहं महता आश्चर्यचकितः अभवम्
प्रशंसा ।
17:7 तदा दूतः मां अवदत्, “किमर्थं त्वं आश्चर्यचकितः अभवः? अहं वक्ष्यामि
त्वां रहस्यं स्त्रियाः, तां वहन्तस्य पशुस्य च यत्
सप्त शिराः दश शृङ्गाः च सन्ति।
17:8 यः पशुः त्वया दृष्टः सः आसीत्, न च अस्ति; बहिः च आरोहयिष्यति
अतलं गर्तं विनाशं गच्छन्तु, पृथिव्यां निवसतां च
आश्चर्यं करिष्यति, येषां नामानि जीवनपुस्तके न लिखितानि आसन्
संसारस्य आधारः, यदा ते पशुं पश्यन्ति यत् आसीत्, अस्ति च
न, तथापि अस्ति।
१७:९ इह च मनः यस्य प्रज्ञा अस्ति। सप्त शिराः सप्त भवन्ति
पर्वताः, येषु स्त्री उपविशति।
१७ - १० - सप्त च राजानः पञ्च पतिताः एकः च अन्यः
अद्यापि न आगतः; यदा च आगच्छति तदा अल्पकालं यावत् स्थातव्यम्।
17:11 यः च पशुः आसीत्, न अस्ति, सः अपि अष्टमः अस्ति, सः च
सप्त, विनाशं च गच्छति।
17:12 ये च दश शृङ्गाः त्वया दृष्टाः ते दश राजानः प्राप्ताः
अद्यापि न राज्यम्; किन्तु पशुना सह एकघण्टां यावत् राजारूपेण शक्तिं प्राप्नुवन्तु।
17:13 एतेषां एकं मनः अस्ति, तेषां शक्तिं बलं च दास्यन्ति
नृपशु।
17:14 एते मेषशावकेन सह युद्धं करिष्यन्ति, मेषशावकः तान् जितुम् अर्हति।
स हि प्रभोः प्रभुः राजानां राजा च, तेन सह ये च सन्ति
आहूताः, चयनिताः, विश्वासिनः च भवन्ति।
17:15 सः मां अवदत्, यत् जलं त्वं दृष्टवान्, यत्र वेश्या
उपविष्टाः, जनाः, जनसमूहाः, राष्ट्राणि, भाषाः च सन्ति।
17:16 ये च दश शृङ्गाः त्वया पशुस्य उपरि दृष्टाः, एते द्वेष्टि
वेश्याम्, तां निर्जनं नग्नं च करिष्यति, तस्याः मांसं खादिष्यति।
अग्निना च तां दहतु।
17:17 यतः परमेश् वरः तेषां हृदयेषु स् व इच् छं पूर्णं कर्तुं, सहमतिम् अकुर्वन्, तथा च...
तेषां राज्यं पशुं ददातु, यावत् परमेश् वरस् य वचनं न भविष्यति
पूर्णः ।
17:18 या च त्वया दृष्टा सा महती नगरी या राज्यं करोति
पृथिव्याः राजानः ।