प्रकाशनम्
16:1 ततः परं मन्दिरात् महास्वरं श्रुतवान् यत् सप्तदूतान् अवदत्।
गत्वा, ईश्वरस्य क्रोधस्य शीशकानि पृथिव्यां प्रक्षिपन्तु।
16:2 ततः प्रथमः गत्वा पृथिव्यां स्वस्य पात्रं पातितवान्। तत्र च
पतितः कोलाहलपूर्णः दुःखदः च व्रणः तेषां पुरुषाणां उपरि यस्य चिह्नं आसीत्
पशुः, ये च तस्य प्रतिमां पूजयन्ति स्म।
16:3 द्वितीयः दूतः समुद्रे स्वकुम्भं प्रक्षिपत्। यथा च अभवत्
मृतस्य रक्तं, सर्वे जीवाः समुद्रे मृताः।
16:4 तृतीयः दूतः स्वस्य कटोराम् अस्य नद्यः, फव्वाराणां च उपरि प्रक्षिप्तवान्
जलम्; रक्तं च अभवन्।
16:5 अहं च जलदूतस्य वचनं श्रुतवान् यत् त्वं धर्मात्मा असि भगवन्।
यत् अस्ति, आसीत्, भविष्यति च, यतः त्वया एवं न्यायः कृतः।
16:6 यतः ते सन्तानाम् भविष्यद्वादिनां च रक्तं पातयन्ति, त्वया च दत्तम्
तेषां रक्तं पिबितुं; ते हि योग्याः।
16:7 ततः परं वेदीतः बहिः अन्यस्य वचनं श्रुतवान्, “एवमेव हे सर्वशक्तिमान् परमेश्वर।
सत्यं धर्मं च तव न्यायाः।
16:8 चतुर्थः दूतः सूर्ये स्वस्य कटोराम् अपातयत्; शक्ति च आसीत्
अग्निना मनुष्यान् तप्तुं तस्मै दत्तम्।
16:9 मनुष्याः महता तापेन तप्ताः भूत्वा परमेश्वरस्य नाम निन्दन्ति स्म।
यस्य एतेषु व्याधिषु अधिकारः अस्ति, ते तं न दातुं पश्चात्तापं कृतवन्तः
महिमा ।
16:10 ततः पञ्चमः दूतः पशूनासनं प्रति स्वकुम्भं पातितवान्। तथा
तस्य राज्यं अन्धकारपूर्णम् आसीत्; ते च जिह्वाः दंशयन्ति स्म
पीडा,
16:11 तेषां दुःखानां व्रणानां च कारणात् स्वर्गस्य ईश्वरस्य निन्दां कृतवन्तः।
न च तेषां कर्मणा पश्चात्तापं कृतवान्।
16:12 ततः षष्ठः दूतः फूरेतस्य महतीं नदीं स्वकुम्भं प्रक्षिपत्।
तस्य जलं च शुष्कं जातं यत् राजानां मार्गः
पूर्वः सज्जः स्यात्।
16:13 ततः मया मण्डूकसदृशाः त्रयः अशुद्धाः आत्मानः मुखात् बहिः आगताः
अजगरः, पशुमुखात् बहिः, मुखात् च
मिथ्या भविष्यद्वादिः।
16:14 ते हि पिशाचानां आत्मानः सन्ति, ये चमत्कारं कुर्वन्ति, ये निर्गच्छन्ति
पृथिव्याः सर्वलोकस्य च राजाभ्यः तान् सङ्गृहीतुं
तस्य महान् दिवसस्य युद्धं सर्वशक्तिमान् ईश्वरस्य।
16:15 पश्य, अहं चोर इव आगच्छामि। धन्यः यः प्रहृत्य स्वकीयं रक्षति
वस्त्राणि, मा भूत् सः नग्नः चरति, ते च तस्य लज्जां पश्यन्ति।
16:16 ततः सः तान् इब्रानीभाषायां नामस्थाने सङ्गृहीतवान्
आर्मागेडोन।
16:17 सप्तमः स्वर्गदूतः स्वस्य कटोरा वायुना पातितवान्; तत्र च आगतवान् क
स्वर्गस्य मन्दिरात् सिंहासनात् महती वाणी निर्गतवती यत्, अस्ति
कृतम्u200c।
16:18 ततः स्वराः, मेघगर्जनाः, विद्युत् च अभवन्; तत्र च क
महान् भूकम्पः, यथा न आसीत् यतः मनुष्याः पृथिव्यां आसन्, तथा
महान् भूकम्पः, एतावत् महत् च।
16:19 महानगरं च त्रिधा विभक्तं नगराणि च
राष्ट्राणि पतितानि, महान् बेबिलोनः च दानाय परमेश्वरस्य समक्षं स्मरणार्थम् आगतः
तस्याः कृते तस्य क्रोधस्य उग्रतायाः मद्यस्य प्याला।
16:20 प्रत्येकं द्वीपं पलायितवान्, पर्वताः न लब्धाः।
16:21 ततः स्वर्गात् सर्वेषु शिलासु महान् अश्मपातः मनुष्याणां उपरि पतितः
प्रतिभायाः भारः, मनुष्याः च ईश्वरस्य निन्दां कृतवन्तः, यतः तेषां व्याधिः
अश्मपातः; यतः तस्य व्याधिः अतिशयेन महती आसीत्।