प्रकाशनम्
15:1 अहं स्वर्गे अन्यत् चिह्नं दृष्टवान्, महत् आश्चर्यं च सप्त दूताः
सप्त अन्तिमाः व्याधिः कृत्वा; तेषु हि कोपः पूरितः
भगवान।
15:2 अहं च काचसमुद्रमिव अग्निना मिश्रितं दृष्टवान्, ये च धारकाः आसन्
पशुस्य उपरि, तस्य प्रतिमायाः उपरि, तस्य उपरि च विजयं प्राप्तवान्
चिह्नं, तस्य नामसङ्ख्यायाः उपरि च, काचसमुद्रे स्थित्वा, कृत्वा
ईश्वरस्य वीणाः।
15:3 ते परमेश् वरस् य सेवकस्य मूसायाः गीतं गायन्ति, तस्य गीतं च गायन्ति
मेषः कथयन्, हे सर्वशक्तिमान् परमेश् वरः, तव कर्माणि महत् आश्चर्यचकितानि च सन्ति;
न्याय्यं सत्यं च तव मार्गा साधुराज |
15:4 को त्वां न भयभीतः भगवन् तव नाम महिमा न करिष्यति? त्वमेव हि
पवित्रं यतः सर्वे राष्ट्राणि आगत्य तव पुरतः भजिष्यन्ति; तव हि
न्यायाः प्रकटिताः भवन्ति।
15:5 ततः परं अहं पश्यन् निवासस्थानस्य मन्दिरं दृष्टवान्
स्वर्गे साक्ष्यं उद्घाटितम्।
15:6 सप्तदूताः सप्तव्याधिं गृहीत्वा मन्दिरात् बहिः आगतवन्तः।
शुद्धशुक्ललिनवस्त्रधारिणः, स्तनकक्षीकृताः च
सुवर्णमेखलाः ।
15:7 चतुर्णां पशूनां एकः सप्तदूतेभ्यः सप्त सुवर्णकटोराम् अददात्
परमेश् वरस् य क्रोधेन पूर्णः, यः अनन्तकालं यावत् जीवति।
15:8 ततः परमेश् वरस् य महिमातः तस्य च धूमेन मन्दिरं पूरितम् अभवत्
शक्ति; सप्तजनपर्यन्तं कोऽपि मन्दिरं प्रविष्टुं न शक्तवान्
सप्तदूतानां व्याधिः पूर्णाः अभवन्।