प्रकाशनम्
14:1 अहं पश्यन् सियोनपर्वते एकः मेषशावकः स्थितः, तस्य सह च
शतं चत्वारिंशत्सहस्राणि, तस्य पितुः नाम लिखितम्
तेषां ललाटाः ।
14:2 अहं स्वर्गात् एकं वाणीं श्रुतवान्, यथा बहुजलस्य वाणी, यथा च
महागर्जनस्य स्वरः, वीणावादकानां वीणावादनस्य वाणीं मया श्रुतम्
तेषां वीणाः : १.
14:3 ते च सिंहासनस्य पुरतः, सिंहासनस्य पुरतः च नूतनं गीतमिव गायन्ति स्म
चत्वारः पशवः, वृद्धाः च, तत् गीतं कश्चित् शिक्षितुं न शक्तवान्, केवलं
शतचत्वारिंशत्सहस्राणि ये पृथिव्याः मोचिताः |
14:4 एते ते स्त्रियाः सह न दूषिताः; ते हि कुमारिकाः सन्ति।
एते मेषस्य यत्र यत्र गच्छति तत्र तत्र अनुसरणं कुर्वन्ति। एते आसन्
परमेश् वरस् य मेषशावस् य च प्रथमफलाः सन् मनुष्याद् मोचिताः।
14:5 तेषां मुखे कोऽपि कपटः न लब्धः यतः ते पूर्वं निर्दोषाः सन्ति
ईश्वरस्य सिंहासनं।
14:6 अपरं स्वर्गदूतं स्वर्गमध्ये उड्डीयमानं दृष्टवान्, यस्य...
पृथिव्यां निवसतां तेभ्यः च शाश्वतं सुसमाचारं प्रचारयितुं
प्रत्येकं राष्ट्रं, बन्धुजनं, जिह्वा, जनं च।
14:7 उच्चैः स्वरेण उक्तवान्, ईश्वरं भयं कुरुत, तस्य महिमा च कुरुत। घण्टायाः कृते
तस्य न्यायः आगतः, स्वर्गं पृथिवीं च निर्मितं तं भजस्व।
समुद्रश्च जलस्रोताश्च।
14:8 ततः परं अन्यः दूतः पश्चात् आगतः, “बेबिलोनः पतितः, पतितः।
तत् महानगरं यतः सा सर्वान् राष्ट्रान् मद्यं पिबितवती
तस्याः व्यभिचारस्य क्रोधः।
14:9 तृतीयः दूतः तान् अनुसृत्य उच्चैः उक्तवान्, “यदि कश्चित्।”
पशुं तस्य प्रतिमां च पूजयित्वा तस्य ललाटे तस्य चिह्नं गृहाण।
तस्य हस्ते वा, २.
१४:१० स एव ईश्वरस्य क्रोधस्य मद्यं पिबति यत् पातितं भवति
तस्य क्रोधस्य चषके मिश्रणं विना बहिः; स च भविष्यति
अग्निना गन्धकेन पीडिताः पवित्रदूतानां सन्निधौ।
मेषस्य च सान्निध्ये।
14:11 तेषां यातनाधूमः नित्यं नित्यं आरोहति, ते च
न विश्रामः दिवा न रात्रौ, ये पशुं तस्य प्रतिमां च भजन्ति, च
यः कश्चित् स्वनामचिह्नं प्राप्नोति।
14:12 अत्र सन्तानाम् धैर्यम् अस्ति, अत्र ते पालकाः सन्ति
परमेश् वरस् य आज्ञाः, येशुना च विश् वासः।
14:13 ततः परं स्वर्गात् एकां वाणीं श्रुतवान् यत्, लिखतु, धन्याः सन्ति
मृताः ये इतः परं प्रभुना म्रियन्ते, आम्, आत्मा वदति यत्
ते स्वश्रमात् विश्रामं कर्तुं शक्नुवन्ति; तेषां कार्याणि च तान् अनुसरन्ति एव।
14:14 अहं पश्यन् श्वेतमेघं दृष्टवान्, मेघस्य उपरि एकः इव उपविष्टः
तस्य शिरसि सुवर्णमुकुटं हस्ते च धारयन् मनुष्यपुत्राय
a sharp sickle इति ।
14:15 ततः परं अन्यः दूतः मन्दिरात् बहिः आगत्य उच्चैः स्वरेण क्रन्दन्
यः मेघे उपविष्टः, सः कालस्य कृते तव हस्तकं प्रक्षिप्य लब्धुं कुरु
भवतः कृते लब्धुं आगतः; पृथिव्याः फलानि पक्वानि हि।
14:16 यः मेघा उपविष्टः सः पृथिव्यां स्वकन्दुकं क्षिप्तवान्। तथा
पृथिवी लब्धवती।
14:17 ततः स्वर्गे स्थितात् मन्दिरात् अन्यः दूतः अपि बहिः आगतः
तीक्ष्णं सङ्कलं कृत्वा ।
14:18 अन्यः स्वर्गदूतः वेदितः बहिः आगतः, यस्य अग्निशक्तिः आसीत्।
उच्चैः क्रन्दितेन च तीक्ष्णकुण्डलधारिणं रुदति स्म।
निक्षिप्य तव तीक्ष्णं सङ्घ्रं सङ्गृह्य बेलस्य गुच्छान्
पृथ्वी; तस्याः द्राक्षाफलानि हि पूर्णतया पक्वानि सन्ति।
14:19 ततः परं स्वर्गदूतः पृथिव्यां हस्सं निक्षिप्य द्राक्षाफलं सङ्गृहीतवान्
पृथिव्याः, परमेश् वरस् य क्रोधस्य महान् द्राक्षाकुण्डे क्षिपतु।
14:20 ततः नगरात् बहिः द्राक्षाकुण्डं पदाति स्म, तस्मात् रक्तं निर्गतम्
मद्यकुण्डं अश्वलङ्घनपर्यन्तम् सहस्रान्तरेण
षट् शतानि च फर्लाङ्गाः।