प्रकाशनम्
13:1 अहं समुद्रस्य वालुकायाम् उपरि स्थित्वा एकं पशुं दृष्टवान् यत् सः बहिः उत्तिष्ठति
समुद्रः सप्तशिरः दशशृङ्गः, शृङ्गेषु च दश मुकुटाः।
तस्य शिरसि च निन्दायाः नाम।
13:2 मया दृष्टः पशुः चिता इव आसीत्, तस्य पादौ च सदृशः आसीत्
ऋक्षस्य पादौ तस्य मुखं सिंहस्य मुखवत्, अजगरस्य च
तस्मै स्वशक्तिं, आसनं, महत् अधिकारं च दत्तवान्।
13:3 अहं तस्य एकं शिरः मृत्यवे क्षतम् इव दृष्टवान्। तस्य च घातकः
व्रणः स्वस्थः अभवत्, सर्वः जगत् पशून् विस्मितः अभवत्।
13:4 ते च पशुं शक्तिं दत्तं अजगरं पूजयन्ति स्म, ते च
पशूं पूजयामास कः पशुसदृशः? यः समर्थः
तस्य सह युद्धं कुर्वन्ति?
13:5 ततः तस्मै महतीं वचनं वदन् मुखं दत्तम्,...
निन्दाः; द्वाचत्वारिंशत् चत्वारिंशत् स्थातुं शक्तिः तस्मै दत्ता
मासाः ।
13:6 ततः सः परमेश्वरस्य निन्दायां मुखं उद्घाटितवान्, तस्य नाम निन्दितुं।
तस्य निवासस्थानं स्वर्गवासिनः च।
13:7 तस्मै सन्तैः सह युद्धं कर्तुं विजयं च दत्तम्
तान्: सर्वजातीयजिह्वासु च तस्मै शक्तिः दत्ता
राष्ट्राणि ।
13:8 ये च पृथिव्यां निवसन्ति ते सर्वे तं भजिष्यन्ति, यस्य नाम नास्ति
लिखितं जीवनपुस्तके मेषस्य हतस्य आधारात् आरभ्य
विश्वम्u200c।
13:9 यदि कस्यचित् कर्णः अस्ति तर्हि सः शृणुत।
13:10 यः बन्धनं नयति सः बन्धनं गमिष्यति, यः वधं करोति
खड्गेन सह खड्गेन वधः कर्तव्यः। अत्र धैर्यं च
सन्तानाम् श्रद्धा ।
13:11 अहं पृथिव्याः बहिः आगच्छन्तं अन्यं पशुं दृष्टवान्। तस्य च द्वौ आस्ताम्
शृङ्गाणि मेषवत्, सः अजगर इव उक्तवान्।
13:12 सः प्रथमपशुस्य सर्वशक्तिं स्वस्य पुरतः प्रयुङ्क्ते,...
पृथिवीं तत्र निवसतां च प्रथमार्चनं करोति
पशुः यस्य घातकः व्रणः चिकित्सितः।
13:13 सः महत् आश्चर्यं करोति यत् सः स्वर्गात् अग्निम् अवतरति
पृथिव्यां मनुष्याणां दृष्टौ, २.
13:14 तेषां साधनैः पृथिव्यां वञ्चयति च
चमत्काराः यत् तस्य पशुस्य दृष्टौ कर्तुं शक्तिः आसीत्; इति वदन्
ये पृथिव्यां निवसन्ति, तेषां प्रतिमां कृत्वा
पशुः, यस्य खड्गेन व्रणः आसीत्, सः जीवति स्म।
13:15 तस्य पशूप्रतिमायाः जीवनं दातुं शक्तिः आसीत्, यत् तस्य...
पशुप्रतिमा उभौ वदतु, तत् च यावन्तः करिष्यन्ति
न पूजयेत् प्रतिबिम्बं पशवस्य वधं कर्तव्यम्।
13:16 स च सर्वान् लघु-बृहान्, धनी-दरिद्रान्, स्वतन्त्रान् बन्धान् च जनयति।
तेषां दक्षिणहस्ते ललाटयोः वा चिह्नं प्राप्तुं।
13:17 यथा च कश्चित् क्रीतविक्रेतुं वा न शक्नोति, केवलं यस्य चिह्नं वा
पशुनाम, तस्य नाम संख्या वा।
१३ - १८ - अत्र प्रज्ञा । यस्य बोधः अस्ति सः संख्यां गणयेत्
पशु: हि मनुष्यस्य संख्या अस्ति; तस्य च संख्या षट्शतानि
त्रिषट् च षट् च ।