प्रकाशनम्
12:1 ततः स्वर्गे महत् आश्चर्यं प्रादुर्भूतम्; वस्त्रधारिणी स्त्री
सूर्यः पादयोः अधः चन्द्रः शिरसि द्वादशमुकुटः
तारा : १.
12:2 सा च गर्भवती रुदति स्म, प्रसवम् अनुभवति स्म, दुःखं प्राप्नोति स्म
समर्पित।
12:3 ततः स्वर्गे अन्यत् आश्चर्यं प्रादुर्भूतम्। पश्य च महान् रक्तम्
अजगरः सप्त शिरः दश शृङ्गः सप्त मुकुटाः च
शिरः ।
12:4 तस्य पुच्छं स्वर्गतारकाणां तृतीयभागं आकृष्य क्षिपत्
तान् पृथिव्यां प्रति, अजगरः सज्जायाः स्त्रियाः पुरतः स्थितवान्
प्रसवः, जन्ममात्रेण तस्याः बालकं भक्षयितुम्।
12:5 ततः सा एकं पुरुषं बालकं जनयति स्म, यः सर्वान् राष्ट्रान् क
लोहदण्डः तस्याः बालकः परमेश् वरस् य सिंहासनस् य समीपं नीतः।
12:6 सा महिला प्रान्तरे पलायितवती यत्र तस्याः स्थानं सज्जीकृतम् अस्ति
ईश्वरस्य, यत् ते तां तत्र सहस्रं द्विशतं च पोषयन्तु
त्रिषष्टिदिनानि।
12:7 स्वर्गे युद्धं जातम्, माइकेलः तस्य दूताः च युद्धं कृतवन्तः
अजगरः; अजगरः च तस्य स्वर्गदूताः सह युद्धं कृतवान्।
12:8 न च विजयी अभवत्; न च तेषां स्थानं स्वर्गे पुनः लब्धम्।
12:9 महान् अजगरः सः वृद्धः सर्पः पिशाचः इति नाम्नः निष्कासितः।
तथा शैतानः यः समग्रं जगत् वञ्चयति
पृथिवी, तस्य दूताः च तेन सह बहिः निष्कासिताः।
12:10 अहं स्वर्गे उच्चैः स्वरं श्रुतवान्, “अधुना मोक्षः आगतः,...
बलं, अस्माकं परमेश्वरस्य राज्यं, तस्य ख्रीष्टस्य सामर्थ्यं च, यतः
अस्माकं भ्रातृणां उपरि आरोपकः निक्षिप्तः, यः अस्माकं पुरतः तान् आरोपितवान्
ईश्वरः दिवारात्रौ।
12:11 ते मेषस्य रक्तेन, तेषां वचनेन च तं जितवन्तः
साक्ष्यम्; ते च स्वप्राणान् मृत्युपर्यन्तं न प्रेम्णा।
12:12 अतः हे स्वर्गाः, यूयं च तेषु निवसन्तः, आनन्दयन्तु। धिक्
पृथिव्याः समुद्रस्य च निवासिनः! यतः पिशाचः अधः आगतः
यूयं महतीं क्रोधं प्राप्य, यतः सः जानाति यत् तस्य ह्रस्वः एव अस्ति
कालः।
12:13 अजगरः पृथिव्यां क्षिप्तः इति दृष्ट्वा सः अत्याचारं कृतवान्
या स्त्री पुरुषं बालकं जनयति स्म।
12:14 तस्याः स्त्रियाः कृते महागरुडस्य पक्षद्वयं दत्तम्
उड्डीय प्रान्तरे, तस्याः स्थाने, यत्र सा क
कालः कालश्चार्धकालश्च नागमुखात् |
12:15 ततः सर्पः स्त्रियाः पश्चात् जलप्लावनवत् मुखात् जलं बहिः निष्कासितवान्।
यथा तां जलप्रलयात् अपहृतुं प्रेरयेत्।
12:16 पृथिवी तस्याः स्त्रियाः साहाय्यं कृतवती, पृथिवी तस्याः मुखं उद्घाटितवती,...
ग्रसितवान् जलप्लावनं यत् अजगरः मुखात् बहिः क्षिप्तवान्।
12:17 अजगरः तस्याः स्त्रियाः प्रति क्रुद्धः भूत्वा तस्याः सह युद्धं कर्तुं गतः
तस्याः वंशस्य अवशिष्टाः, ये ईश्वरस्य आज्ञां पालयन्ति, तेषां च
येशुमसीहस्य साक्ष्यम्।