प्रकाशनम्
11:1 ततः मम दण्डसदृशः वेणुः दत्तः, तदा दूतः स्थितः।
उत्तिष्ठ, परमेश् वरस् य मन्दिरम्, वेदीम्, तान् च मापयतु।”
तत्र तद् भजति।
11:2 किन्तु मन्दिरस्य बहिः यत् प्राङ्गणं वर्तते तत् बहिः त्यजन्तु, तत् मा मापयन्तु।
यतः एतत् अन्यजातीयेभ्यः दत्तम्, ते च पवित्रनगरं पदाति
पादस्य अधः चत्वारिंशत् द्वौ मासौ।
11:3 अहं च मम साक्षिद्वयं शक्तिं दास्यामि, ते भविष्यद्वाणीं करिष्यन्ति क
सहस्रं द्विशतं षष्टिशतदिनानि, बोरावस्त्रधारिणः |
11:4 एतौ जैतुनवृक्षौ पुरतः स्थितौ दीपकौ च
पृथिव्याः ईश्वरः।
11:5 यदि कश्चित् तान् क्षतिं कर्तुम् इच्छति तर्हि तेषां मुखात् अग्निः निर्गच्छति,...
तेषां शत्रून् भक्षयति, यदि कश्चित् तान् क्षतिं कर्तुम् इच्छति तर्हि अस्मिन् एव कर्तव्यः
प्रकारः मारितः भवतु।
11:6 एतेषां स्वर्गं निरुद्धं कर्तुं शक्तिः अस्ति, येन तेषां दिनेषु वर्षा न भवति
भविष्यद्वाणी: जलेषु रक्तरूपेण परिणतुं प्रहारं कर्तुं च शक्तिं धारयन्तु
सर्वव्याधिभिः सह पृथिवी यावत्वारं इच्छन्ति।
11:7 यदा च ते स्वसाक्ष्यं समाप्तं करिष्यन्ति तदा पशुः यत्...
अतलगर्तात् बहिः आरुह्य तेषां विरुद्धं युद्धं करिष्यति, तथा च
तान् जित्वा हन्ति।
11:8 तेषां मृतशरीराणि च महानगरस्य वीथिकायां शयनानि भविष्यन्ति, या...
आध्यात्मिकरूपेण सदोम मिस्रदेशः इति उच्यते, यत्र अस्माकं प्रभुः अपि आसीत्
क्रूसे स्थापितः।
11:9 ते च प्रजाः, जातिः, भाषाः, राष्ट्राः च द्रक्ष्यन्ति
तेषां मृतशरीराणि सार्धत्रिदिनानि, न च तेषां दुःखं भोक्ष्यन्ति
मृतशरीराणि चितासु स्थापनीयानि।
11:10 पृथिव्यां ये निवसन्ति ते तेषु आनन्दं प्राप्नुयुः, करिष्यन्ति च
प्रसन्नाः, परस्परं दानं प्रेषयिष्यन्ति; यतः एतौ भविष्यद्वादिौ
पृथिव्यां निवसतां तान् पीडयति स्म।
11:11 सार्धत्रिदिनानां अनन्तरं परमेश्वरस्य जीवनस्य आत्मा प्रविष्टः
तेषु अन्तः, ते च पादयोः स्थितवन्तः; तेषां उपरि महती भयम् अभवत्
येन तान् दृष्टवान्।
11:12 ते स्वर्गात् महतीं वाणीं श्रुतवन्तः यत् तेभ्यः कथयति स्म, “आगच्छतु।”
अत्र । ते च मेघेन स्वर्गम् आरुह्य; तेषां शत्रून् च
तान् दृष्टवान्।
11:13 तस्मिन् एव समये महान् भूकम्पः अभवत्, तस्य दशमांशः च
नगरं पतितं भूकम्पे सप्तसहस्राणि जनाः हताः।
शेषाः भयभीताः भूत्वा स्वर्गस्य ईश्वरस्य महिमाम् अकुर्वन्।
११:१४ द्वितीयं धिक् अतीतम्; तृतीयं दुःखं च शीघ्रं आगच्छति।
11:15 सप्तमः दूतः ध्वनिं कृतवान्; स्वर्गे च महता वाणीः आसन्।
वदन् जगतः राज्यानि अस्माकं भगवतः राज्यानि अभवन्।
तस्य ख्रीष्टस्य च; स च शाश्वतं शाश्वतं राज्यं करिष्यति।
11:16 चतुःविंशतिः प्राचीनाः ये ईश्वरस्य सम्मुखे आसनेषु उपविष्टाः आसन्।
तेषां मुखं पतित्वा ईश्वरं पूजयन्।
11:17 उक्तवान्, हे सर्वशक्तिमान् परमेश् वरः, यः अस्ति, यः अस्ति, सः भवतः धन्यवादं दद्मः।
आगमिष्यमाणा च कला; यतः त्वं तव महतीं सामर्थ्यं त्वां प्रति गृहीतवान्, तथा च
राज्यं कृतवान् अस्ति।
11:18 राष्ट्राणि क्रुद्धानि तव क्रोधः आगतः, तस्य कालः च
मृताः, तेषां न्यायः भवतु, त्वं च फलं दास्यसि
तव दासेभ्यः भविष्यद्वादिभ्यः, पवित्रेभ्यः, भयभीतेभ्यः च
तव नाम लघु महत् च; स्कन्धं च तान् नाशयेत् ये नाशयन्ति
पृथ्वी।
11:19 स्वर्गे परमेश्वरस्य मन्दिरं उद्घाटितम्, तस्य मन्दिरं च दृष्टम्
मन्दिरं तस्य नियमस्य सन्दूकः, तत्र विद्युत्, स्वराः च अभवन्।
गर्जनं च भूकम्पं च महान् अश्मपातं च।