प्रकाशनम्
10:1 अपरं पराक्रमी दूतं स्वर्गात् अवतरन्तं दृष्टवान्, सः क
मेघः तस्य शिरसि इन्द्रधनुषः आसीत्, तस्य मुखं इव आसीत्
सूर्यः, तस्य पादाः च अग्निस्तम्भाः इव।
10:2 तस्य हस्ते किञ्चित् पुस्तकं उद्घाटितम् आसीत्, सः दक्षिणपादं स्थापयति स्म
समुद्रे वामपादं च पृथिव्यां।
10:3 सिंहः गर्जति इव उच्चैः स्वरेण क्रन्दितवान्
आक्रोशितवन्तः, सप्त मेघगर्जनाः स्वरान् उक्तवन्तः।
10:4 यदा सप्त मेघगर्जनाः स्वरितवन्तः तदा अहं तत् कर्तुं प्रवृत्तः आसम्
लिखतु, अहं स्वर्गात् एकां वाणीं श्रुतवान् यत् मां कथयति स्म, तान् मुद्रयतु
सप्तगर्जनाः यत् उक्तवन्तः, तानि मा लिखत।
10:5 समुद्रे पृथिव्यां च स्थितः यः दूतः मया दृष्टः सः उत्थापितः
स्वर्गं प्रति हस्तं उत्थाप्य, .
10:6 शपथं कृत्वा च यः सदा जीवति, यः स्वर्गं सृष्टवान्, तथा च
तत्र ये वस्तूनि सन्ति, पृथिवी च, तेषु च ये वस्तूनि सन्ति
सन्ति, समुद्रश्च, तत्र यानि वस्तूनि सन्ति, तानि भवेयुः
कालः न पुनः : १.
10:7 किन्तु सप्तमदूतस्य वाणीदिनेषु यदा सः आरभेत
ध्वनितुं ईश्वरस्य रहस्यं यथा उक्तवान् तथा समाप्तं कर्तव्यम्
तस्य सेवकाः भविष्यद्वादिनाम्।
10:8 ततः स्वर्गात् यः वाणी मया श्रुतः सः पुनः मां उक्तवान्, उक्तवान् च।
गत्वा तत् लघु पुस्तकं गृहाण यत् दूतस्य हस्ते उद्घाटितम् अस्ति यत्...
समुद्रे पृथिव्यां च तिष्ठति।
10:9 अहं दूतस्य समीपं गत्वा तं अवदम्, लघु पुस्तकं मम कृते ददातु।
सः मां अवदत्, तत् गृहीत्वा खादतु। तव उदरं च करिष्यति
कटुं तु मुखे मधुवत् मधुरं भविष्यति।
10:10 ततः परं दूतस्य हस्तात् तत् लघु पुस्तकं निष्कास्य खादितवान्। तथा
मम मुखस्य मधुवत् मधुरं आसीत्, तत् खादितमात्रेण मम...
उदरं कटुम् आसीत् ।
10:11 सः मां अवदत्, त्वया पुनः बहुजनानाम् अग्रे भविष्यद्वाणी कर्तव्या,...
राष्ट्राणि जिह्वाश्च राजानः च।