प्रकाशनम्
9:1 पञ्चमः दूतः ध्वनिं कृत्वा अहं स्वर्गात् तारकं पतन्तं दृष्टवान्
पृथिवी: तस्मै च अतलगर्तस्य कुञ्जी दत्ता।
9:2 ततः सः अतलं गर्तं उद्घाटितवान्; तत्र च धूमः उत्पन्नः
गर्त, यथा महाभट्टीयाः धूमः; सूर्यश्च वायुश्च आसन्
गर्तधूमकारणात् कृष्णीकृतः।
9:3 धूमात् पृथिव्यां शलकाः निर्गताः, तेषां समीपं च
शक्तिः दत्ता, यथा पृथिव्याः वृश्चिकानां शक्तिः भवति।
9:4 तेषां तृणानि न क्षतिं कुर्वन्तु इति आज्ञापितम्
पृथिवी, न कश्चित् हरितवस्तु, न कश्चित् वृक्षः; किन्तु ते पुरुषाः एव
येषां ललाटेषु ईश्वरस्य मुद्रा नास्ति।
9:5 तेभ्यः च दत्तं यत् ते तान् न हन्तुं, किन्तु ते
पञ्चमासाः पीडिताः भवेयुः, तेषां पीडनं च पीडनम् इव आसीत्
वृश्चिकः यदा पुरुषं प्रहरति।
9:6 तेषु दिनेषु मनुष्याः मृत्युं अन्विष्यन्ते, न च प्राप्नुयुः; तथा करिष्यति
मृत्योः इच्छा, तेभ्यः मृत्युः पलायते।
9:7 शलभानां च आकाराः सज्जीकृताः अश्वाः इव आसन्
जंगं; तेषां शिरसि सुवर्णसदृशाः मुकुटाः, तेषां च
मुखानि मनुष्याणां मुखवत् आसन्।
9:8 तेषां केशाः स्त्रियाः केशाः इव आसन्, तेषां दन्ताः च
सिंहानां दन्ताः ।
9:9 तेषां वक्षःस्थलानि लोहस्य वक्षःस्थलानि इव आसन्। तथा
तेषां पक्षध्वनिः यथा बहूनां अश्वधावनं रथध्वनिः |
युद्धाय ।
9:10 तेषां वृश्चिकसदृशाः पुच्छाः आसन्, तेषु दंशाः आसन्
पुच्छानि: तेषां शक्तिः च पञ्चमासान् मनुष्यान् आहतं कर्तुं आसीत्।
9:11 तेषां उपरि एकः राजा आसीत्, यः अगाधगर्तस्य दूतः अस्ति।
यस्य नाम हिब्रूभाषायां अबद्दोन इति, ग्रीकभाषायां तु अस्ति
तस्य नाम अपोलियन् इति ।
९:१२ एकः धिक् अतीतः; ततः परं द्वौ अपि दुःखौ आगच्छन्ति।
9:13 ततः षष्ठः दूतः ध्वनिं कृतवान्, अहं च चतुर्भ्यः शृङ्गेभ्यः स्वरं श्रुतवान्
परमेश् वरस् य समक्षं या सुवर्ण वेदी।
9:14 तुरहीधारिणं षष्ठं दूतं उक्तवान् चत्वारः दूताः मुक्ताः
ये महानद्याः यूफ्रेटिस्-नद्याः बद्धाः सन्ति।
9:15 चत्वारः दूताः मुक्ताः अभवन्, ये एकघण्टायाः कृते सज्जाः आसन्, क
दिवसं मासं वर्षं च मनुष्याणां तृतीयभागं हन्तुं।
९:१६ अश्वसैन्यस्य च द्विशतसहस्राणि
सहस्र: अहं च तेषां संख्यां श्रुतवान्।
9:17 एवं मया दृष्टौ अश्वान् तेषु उपविष्टान् च।
अग्निस्य, जसिन्थस्य, गन्धकस्य च वक्षःस्थलानि सन्ति, तथा च
अश्वशिराः सिंहशिरः इव आसन्; तेषां मुखात् बहिः च
अग्निं धूमं च गन्धकं च निर्गतवान्।
९ - १८ - एतैः त्रयैः पुरुषाणां तृतीयभागः हतः अग्निना च
धूमेन, तेषां मुखात् निर्गतेन गन्धेन च।
9:19 तेषां शक्तिः तेषां मुखे, पुच्छे च, तेषां पुच्छे च
सर्पसदृशाः शिरः च आसन्, तेषां सह ते क्षतिं कुर्वन्ति।
9:20 शेषाः ये जनाः एतैः व्याधिभिः अद्यापि न हताः
हस्तकर्मणां पश्चात्तापं न कृतवन्तः यत् ते न पूजयेयुः
पिशाचाः, सुवर्णस्य, रजतस्य, पीतलस्य, पाषाणस्य च मूर्तयः च
काष्ठ: यत् न पश्यति, न श्रोतुं, न च गन्तुं शक्नोति।
9:21 न च ते स्वहत्यायाः, न च स्वमायां, न च पश्चात्तापं कृतवन्तः
तेषां व्यभिचारस्य, न च तेषां चोरीणां।