प्रकाशनम्
8:1 सप्तममुद्रां उद्घाट्य स्वर्गे मौनम् अभवत्
प्रायः अर्धघण्टायाः अन्तरालम् ।
8:2 अहं सप्तदूतान् दृष्टवान् ये परमेश्वरस्य पुरतः स्थिताः आसन्। तेभ्यः च आसन्
सप्त तुरङ्गाः दत्ताः।
8:3 अपरः स्वर्गदूतः आगत्य वेदीयां स्थितः, सः सुवर्णधूपपात्रं धारयन् आसीत्।
तस्मै बहु धूपं दत्तं यत् सः तत् सह अर्पयेत्
सर्वेषां सन्तानाम् प्रार्थनाः सुवर्णवेद्यां यत् पूर्वं आसीत्
सिंहासनम् ।
8:4 सन्तानाम् प्रार्थनाभिः सह आगतः धूपस्य धूमः च।
स्वर्गदूतस्य हस्तात् परमेश्वरस्य समक्षं आरुह्य।
8:5 ततः स्वर्गदूतः धूपपात्रं गृहीत्वा वेदीयाः अग्निना पूरितवान्, ततः...
तत् पृथिव्यां क्षिपतु, तदा वाणीः, गर्जनाः,...
विद्युत्, भूकम्पः च ।
8:6 सप्त तुरहीधारिणः सप्तदूताः सज्जाः अभवन्
ध्वनि।
8:7 प्रथमः दूतः ध्वनिं कृतवान्, ततः अश्मपातः, अग्निः च मिश्रितः अभवत्
रक्तं पृथिव्यां क्षिप्ताः, वृक्षाणां तृतीयभागः च
दग्धं, सर्वाणि हरिततृणानि च दग्धानि।
8:8 द्वितीयः स्वर्गदूतः महान् पर्वतः इव ध्वनिं कृतवान्
अग्निना समुद्रे निक्षिप्तः समुद्रस्य तृतीयभागः अभवत्
रक्त;
8:9 समुद्रे ये प्राणिनः आसन् तेषां तृतीयभागः।
मृत; तृतीयभागश्च नावानां नष्टः अभवत्।
8:10 ततः तृतीयः दूतः ध्वनिं कृत्वा स्वर्गात् महान् तारकः पतितः।
दीपवत् ज्वलन्तं तृतीयभागं च पतितम्
नद्यः, जलस्रोतेषु च;
8:11 तारकस्य च नाम वर्मवुड् इति तृतीयभागः च
जलं कृमिः अभवत्; तेन जले बहवः जनाः मृताः, यतः ते
कटुः कृताः आसन्।
8:12 चतुर्थः दूतः ध्वनिं कृत्वा सूर्यस्य तृतीयभागः आहतः।
चन्द्रस्य तृतीयभागः, नक्षत्राणां तृतीयभागः च; तथा यथा
तेषां तृतीयभागः अन्धकारमयः अभवत्, तृतीयभागं च दिवसः न प्रकाशितः
तस्य भागः, रात्रौ च तथैव।
8:13 ततः परं स्वर्गमध्ये एकं दूतं उड्डीयमानं श्रुतवान्।
उच्चैः स्वरेण धिक्, धिक्, धिक्, पृथिवीवासिनां कृते
त्रिदूतानां तुरङ्गान्तरस्वरकारणात्, या
अद्यापि ध्वनितुं न शक्नुवन्ति!