प्रकाशनम्
7:1 तदनन्तरं मया चत्वारः स्वर्गदूताः दृष्टाः ये चतुर्णां कोणेषु स्थिताः आसन्
पृथिवी चत्वारि वातानि धृत्वा यत् वायुः न कर्तव्यः
पृथिव्यां न समुद्रे न कस्मिंश्चित् वृक्षे।
7:2 अहं पूर्वतः अन्यं दूतं दृष्टवान्, यस्य मुद्रायाः...
जीवितः परमेश्वरः, सः चत्वारि स्वर्गदूतान् उच्चैः स्वरेण आक्रोशितवान्, यस्मै
पृथिव्याः समुद्रस्य च क्षतिं कर्तुं दत्तम् आसीत्,
7:3 कथयन्, यावत् अस्माकं न भवति तावत् पृथिवीं न समुद्रं न वृक्षान् मा क्षतिं कुर्वन्तु
अस्माकं परमेश् वरस् य सेवकान् ललाटेषु मुद्रितवान्।
7:4 अहं तेषां संख्यां श्रुतवान् ये मुद्रिताः आसन्, तत्र च मुद्रिताः आसन्
शतं चत्वारिंशत् चत्वारिंशत्सहस्राणि सर्वेषां बालगोत्राणां |
इजरायलस्य ।
७:५ यहूदागोत्रात् द्वादशसहस्राणि मुद्रितानि आसन्। रूबेनस्य गोत्रस्य
द्वादशसहस्राणि मुद्रितानि आसन्। गादगोत्रे द्वादश मुद्रिताः आसन्
सहस्रं।
७:६ असेरगोत्रात् द्वादशसहस्राणि मुद्रितानि आसन्। गोत्रस्य
नेफ्थालिम् द्वादशसहस्राणि मुद्रितानि आसन्। मनस्सगोत्रस्य आसन्
द्वादशसहस्राणि मुद्रितानि।
7:7 शिमोनगोत्रात् द्वादशसहस्राणि मुद्रितानि आसन्। लेवीगोत्रस्य
द्वादशसहस्राणि मुद्रितानि आसन्। इस्साचारगोत्रे द्वादश मुद्रिताः आसन्
सहस्रं।
7:8 जाबुलोनगोत्रात् द्वादशसहस्राणि मुद्रितानि आसन्। गोत्रस्य
योसेफः द्वादशसहस्राणि मुद्रिताः आसन्। बिन्यामीनगोत्रस्य मुद्रणं कृतम् आसीत्
द्वादशसहस्राणि ।
7:9 तदनन्तरं अहं बहुजनसमूहं दृष्टवान्, यत् कोऽपि न शक्नोति स्म
संख्या, सर्वेषां राष्ट्राणां, जातीयानां, जनानां, भाषाणां च, स्थिता
सिंहासनस्य पुरतः मेषस्य च पुरतः श्वेतवस्त्रधारिणः, च
हस्तेषु तालुकाः;
7:10 ततः उच्चैः क्रन्दितवान्, “अस्माकं परमेश् वरः यः उपविष्टः अस्ति, तस्य मोक्षः।”
सिंहासने, मेषशावकं प्रति च।
7:11 सर्वे स्वर्गदूताः सिंहासनस्य परितः प्राचीनानां च परितः स्थितवन्तः
चत्वारः पशवः च मुखेन सिंहासनस्य पुरतः पतिताः, च
ईश्वरं पूजितवान्, २.
7:12 आमेन्, आशीर्वादः महिमा च प्रज्ञा च धन्यवादः च
अस्माकं परमेश् वरस् य आदरः, सामर्थ्यं च, पराक्रमः च अनन्तकालं यावत् भवतु। आमेन् ।
7:13 ततः एकः प्राचीनः मां अवदत्, “एते कानि सन्ति।”
श्वेतवस्त्रेषु सज्जीकृताः? ते च कुतः आगताः?
7:14 अहं तं अवदम्, भो, त्वं जानासि। स च मां अवदत्, एतानि सन्ति
ये महाक्लेशात् निर्गत्य स्ववस्त्रं प्रक्षालितवन्तः।
मेषस्य रक्तेन तान् श्वेतान् कृतवान्।
7:15 अतः ते परमेश् वरस् य सिंहासनस्य सम्मुखे सन्ति, अहोरात्रौ च तस्य सेवां कुर्वन्ति
तस्य मन्दिरे, सिंहासने उपविष्टः तेषां मध्ये निवसति।
7:16 ते पुनः क्षुधां न करिष्यन्ति, न पुनः तृष्णां करिष्यन्ति; न च
तेषु सूर्यप्रकाशः, न च कोऽपि तापः।
7:17 यतः सिंहासनस्य मध्ये स्थितः मेषशावकः तान् पोषयिष्यति,...
तान् जीवितजलस्रोतान् प्रति नेष्यति, परमेश् वरः च मार्जयिष्यति
तेषां नेत्रेभ्यः सर्वे अश्रुपाताः।