प्रकाशनम्
6:1 अहं दृष्टवान् यदा मेषः एकं मुद्रां उद्घाटितवान्, अहं च इव श्रुतवान्
वज्रस्य कोलाहलः, चतुर्णां पशुषु एकः आगच्छतु पश्यतु इति।
6:2 अहं च एकं श्वेतम् अश्वं दृष्टवान्, तस्य उपरि उपविष्टस्य धनुः आसीत्।
तस्मै मुकुटं दत्तम्, सः च विजयी भूत्वा निर्गतवान्
जयति।
6:3 यदा सः द्वितीयमुद्रां उद्घाटितवान् तदा अहं द्वितीयं पशुं श्रुतवान्।
आगच्छ पश्यतु।
6:4 ततः अन्यः अश्वः रक्तः निर्गतः, तस्मै शक्तिः दत्ता
यः पृथिव्याः शान्तिं ग्रहीतुं तस्मिन् उपविष्टः, तेषां कर्तव्यं च
परस्परं मारयन्तु, तस्मै महान् खड्गः दत्तः।
6:5 यदा सः तृतीयमुद्रां उद्घाटितवान् तदा अहं तृतीयपशुं आगच्छतु इति वचनं श्रुतवान्
पश्य च । अहं च कृष्णाश्वं दृष्टवान्; तस्य उपरि उपविष्टस्य च आसीत्
तस्य हस्ते तुलायुगलम्।
6:6 चतुर्णां पशूनां मध्ये एकं वाणीं श्रुतवान् यत्, “एकं परिमाणम्
गोधूमः पेनीयाः कृते, यवस्य परिमाणं त्रीणि च; पश्य च
त्वं तैलं मद्यं च न क्षतिं करोषि।
6:7 सः चतुर्थमुद्रां उद्घाट्य चतुर्थस्य वाणीं श्रुतवान्
पशुः कथयति, आगच्छ पश्यतु।
6:8 अहं पश्यन् एकं विवर्णं अश्वं दृष्टवान्, तस्य उपरि उपविष्टस्य नाम आसीत्
मृत्युः, नरकं च तस्य सह अनुवर्तते स्म। तेभ्यः शक्तिः दत्ता
चतुर्थांशं पृथिव्याः खड्गेन हन्तुं क्षुधां च
मृत्युना सह, पृथिव्याः पशवैः सह च।
6:9 सः पञ्चममुद्रां उद्घाट्य अहं वेदीया अधः प्राणान् दृष्टवान्
ये जनाः परमेश् वरस् य वचनस्य कारणात्, साक्ष्यस्य च कारणात् हताः आसन्
ते धारयन्ति स्म : १.
6:10 ते च उच्चैः स्वरेण आक्रोशन्ति स्म, “कियत्कालं भगवन्, पवित्रं च...
सत्यं, किं त्वं अस्माकं रक्तस्य न्यायं न करोषि, प्रतिशोधं च न करोषि च
पृथ्वी?
6:11 तेषां प्रत्येकं श्वेतवस्त्रं दत्तम्। उच्यते च
तान्, यत् ते किञ्चित्कालं यावत् अद्यापि विश्रामं कुर्वन्तु, यावत् तेषां
सहदासाः अपि भ्रातरः च तेषां इव वधः करणीयः
आसन्, पूर्णं कर्तव्यम्।
6:12 अहं पश्यन् यदा सः षष्ठमुद्रां उद्घाटितवान् तदा पश्यतु, तत्र एकः...
महान् भूकम्पः; तथा सूर्यः केशवस्त्रवत् कृष्णः अभवत्, तथा च
चन्द्रः रक्तवत् अभवत्;
6:13 स्वर्गतारकाः पृथिव्यां पतिताः यथा पिप्पलीवृक्षः क्षिपति
तस्याः अकाले पिप्पलीः, यदा सा प्रचण्डवायुना कम्पिता भवति।
6:14 स्वर्गः ग्रन्थः इव गतः। तथा
प्रत्येकं पर्वतं द्वीपं च स्वस्थानात् बहिः स्थापितं।
6:15 पृथिव्याः च राजानः महापुरुषाः धनिनः च
प्रमुखाः सेनापतयः, वीराः, सर्वे दासाः, सर्वे मुक्ताः च
मनुष्यः, गुहासु पर्वतशिलासु च निगूढः;
6:16 पर्वतान् शिलान् च अवदत्, अस्मान् उपरि पतन्तु, अस्मान् निगूहन्तु च
सिंहासने उपविष्टस्य मुखं मेषस्य क्रोधात् च।
6:17 यतः तस्य क्रोधस्य महान् दिवसः आगतः; के च स्थातुं शक्नुयात्?